Mahānaya

Bhairavastavaḥ

Hymn of Praise to Bhairava

Abhinavaguptaḥ

𑆮𑇀𑆪𑆳𑆥𑇀𑆠𑆖𑆫𑆳𑆖𑆫𑆨𑆳𑆮𑆮𑆴𑆯𑆼𑆰𑆁
𑆖𑆴𑆤𑇀𑆩𑆪𑆩𑆼𑆑𑆩𑆤𑆤𑇀𑆠𑆩𑆤𑆳𑆢𑆴𑆩𑇀  𑇅
𑆨𑆽𑆫𑆮𑆤𑆳𑆡𑆩𑆤𑆳𑆡𑆯𑆫𑆟𑇀𑆪𑆁
𑆠𑇀𑆮𑆤𑇀𑆩𑆪𑆖𑆴𑆠𑇀𑆠𑆠𑆪𑆳 𑆲𑆸𑆢𑆴 𑆮𑆤𑇀𑆢𑆼 𑇆𑇑𑇆

व्याप्तचराचरभावविशेषं
चिन्मयमेकमनन्तमनादिम्  ।
भैरवनाथमनाथशरण्यं
त्वन्मयचित्ततया हृदि वन्दे ॥१॥

Vyāptacarācarabhāvaviśeṣaṃ
cinmayamekamanantamanādim  |
Bhairavanāthamanāthaśaraṇyaṃ
tvanmayacittatayā hṛdi vande || 1 ||

I venerate (vande) Lord Bhairava (bhairava-nātham) (Who) is (the) Shelter of the helpless --lit. of those who have no master or protector-- (anātha-śaraṇyam), (and Who) is the Solitary One (ekam) without beginning (anādim) and end (anantam), (and) consists of Consciousness (cit-mayam), (and) the mode (which) pervades all the entities of the world --i.e. movable and immovable subjects and objects (vyāpta-cara-acara-bhāva-viśeṣam). I venerate (vande) (Thee) in (my) Heart (hṛdi) with my mind, (which) is made only of Thee (tvat-maya-cittatayā). || 1 ||

𑆠𑇀𑆮𑆤𑇀𑆩𑆪𑆩𑆼𑆠𑆢𑆯𑆼𑆰𑆩𑆴𑆢𑆳𑆤𑆵𑆁
𑆨𑆳𑆠𑆴 𑆩𑆩 𑆠𑇀𑆮𑆢𑆤𑆶𑆓𑇀𑆫𑆲𑆯𑆑𑇀𑆠𑇀𑆪𑆳  𑇅
𑆠𑇀𑆮𑆁 𑆖 𑆩𑆲𑆼𑆯 𑆱𑆢𑆽𑆮 𑆩𑆩𑆳𑆠𑇀𑆩𑆳
𑆱𑇀𑆮𑆳𑆠𑇀𑆩𑆩𑆪𑆁 𑆩𑆩 𑆠𑆼𑆤 𑆱𑆩𑆱𑇀𑆠𑆩𑇀 𑇆𑇒𑇆

त्वन्मयमेतदशेषमिदानीं
भाति मम त्वदनुग्रहशक्त्या  ।
त्वं च महेश सदैव ममात्मा
स्वात्ममयं मम तेन समस्तम् ॥२॥

Tvanmayametadaśeṣamidānīṃ
bhāti mama tvadanugrahaśaktyā  |
Tvaṃ ca maheśa sadaiva mamātmā
svātmamayaṃ mama tena samastam || 2 ||

This (etat) whole (world) (aśeṣam) now (idānīm) appears (bhāti) for me (mama) as (that which) is made of Thee (tvat-mayam) through the Power of Thy Grace (tvat-anugraha-śaktyā). And (ca)…Oh Great Lord Maheśa (mahā-īśa)! Thou Art my (mama) Self (ātmā) forever (sadā…eva), (for) my (mama) own Self (svātmā-mayam) is completely pervaded (samastam) by Thee (tena). || 2 ||

𑆱𑇀𑆮𑆳𑆠𑇀𑆩𑆤𑆴 𑆮𑆴𑆯𑇀𑆮𑆓𑆠𑆼 𑆠𑇀𑆮𑆪𑆴 𑆤𑆳𑆡𑆼
𑆠𑆼𑆤 𑆤 𑆱𑆁𑆱𑆸𑆠𑆴𑆨𑆵𑆠𑆴𑆑𑆡𑆳𑆱𑇀𑆠𑆴  𑇅
𑆱𑆠𑇀𑆱𑇀𑆮𑆥𑆴 𑆢𑆶𑆫𑇀𑆣𑆫𑆢𑆶𑆂𑆒𑆮𑆴𑆩𑆾𑆲-
𑆠𑇀𑆫𑆳𑆱𑆮𑆴𑆣𑆳𑆪𑆴𑆰𑆶 𑆑𑆫𑇀𑆩𑆓𑆟𑆼𑆰𑆶 𑇆𑇓𑇆

स्वात्मनि विश्वगते त्वयि नाथे
तेन न संसृतिभीतिकथास्ति  ।
सत्स्वपि दुर्धरदुःखविमोह-
त्रासविधायिषु कर्मगणेषु ॥३॥

Svātmani viśvagate tvayi nāthe
tena na saṃsṛtibhītikathāsti  |
Satsvapi durdharaduḥkhavimoha-
trāsavidhāyiṣu karmagaṇeṣu || 3 ||

In my own Self (sva-ātmani), (which) pervades or rests in the universe (viśvagate), (as it is) Thou (tvayi), oh Lord (nāthe)!, thus (tena), there is (asti) no (na) question --lit. discussion-- about the fear of mundane existence (saṃsṛti-bhīti-kathā) regarding (satsu-api) the (destructive) troops of ‘karma’ (karma-gaṇeṣu) (which) cause the anxiety or terror (, which comes from) illusion (and also cause) unrestrainable suffering (durdhara-duḥkha-vimoha-trāsa-vidhāyiṣu). || 3 ||

𑆃𑆤𑇀𑆠𑆑 𑆩𑆳𑆁 𑆥𑇀𑆫𑆠𑆴 𑆩𑆳 𑆢𑆸𑆯𑆩𑆼𑆤𑆳𑆁
𑆑𑇀𑆫𑆾𑆣𑆑𑆫𑆳𑆬𑆠𑆩𑆳𑆁 𑆮𑆴𑆤𑆴𑆣𑆼𑆲𑆴  𑇅
𑆯𑆕𑇀𑆑𑆫𑆱𑆼𑆮𑆤𑆖𑆴𑆤𑇀𑆠𑆤𑆣𑆵𑆫𑆾
𑆨𑆵𑆰𑆟𑆨𑆽𑆫𑆮𑆯𑆑𑇀𑆠𑆴𑆩𑆪𑆾 𑇁𑆱𑇀𑆩𑆴 𑇆𑇔𑇆

अन्तक मां प्रति मा दृशमेनां
क्रोधकरालतमां विनिधेहि  ।
शङ्करसेवनचिन्तनधीरो
भीषणभैरवशक्तिमयो ऽस्मि ॥४॥

Antaka māṃ prati mā dṛśamenāṃ
krodhakarālatamāṃ vinidhehi  |
Śaṅkarasevanacintanadhīro
bhīṣaṇabhairavaśaktimayo 'smi || 4 ||

Oh Lord of Death (antaka)! Do not (mā) cast (vinidhehi) this (enām) angry (and) exceedingly terrible (krodha-karāla-tamām) glance (dṛśam) on me (mām) again (prati), (because) I am constantly reflecting on serving Śaṅkara --i.e. I am established in serving Śaṅkara-- (śaṅkara-sevana-cintana-dhīraḥ), (and) I am (asmi) one with the horrible Śakti-s or Powers of Bhairava (bhīṣaṇa-bhairava-śakti-mayaḥ). || 4 ||

𑆅𑆠𑇀𑆡𑆁 𑆇𑆥𑆾𑆞𑆨𑆮𑆤𑇀𑆩𑆪𑆱𑆁𑆮𑆴𑆢𑇀
𑆢𑆵𑆣𑆴𑆠𑆴𑆢𑆳𑆫𑆴𑆠𑆨𑆷𑆫𑆴𑆠𑆩𑆴𑆱𑇀𑆫𑆂  𑇅
𑆩𑆸𑆠𑇀𑆪𑆶𑆪𑆩𑆳𑆤𑇀𑆠𑆑𑆑𑆫𑇀𑆩𑆥𑆴𑆯𑆳𑆖𑆽𑆫𑇀
𑆤𑆳𑆡 𑆤𑆩𑆾 𑇁𑆱𑇀𑆠𑆶 𑆤 𑆘𑆳𑆠𑆶 𑆧𑆴𑆨𑆼𑆩𑆴 𑇆𑇕𑇆

इत्थं उपोढभवन्मयसंविद्
दीधितिदारितभूरितमिस्रः  ।
मृत्युयमान्तककर्मपिशाचैर्
नाथ नमो ऽस्तु न जातु बिभेमि ॥५॥

Itthaṃ upoḍhabhavanmayasaṃvid
dīdhitidāritabhūritamisraḥ  |
Mṛtyuyamāntakakarmapiśācair
nātha namo 'stu na jātu bibhemi || 5 ||

Therefore (ittham), the great darkness (of ignorance) has been torn apart by the Splendour of Consciusness (which) is brought near (to me, as It is) made of Thee (upa-uḍha-bhavan-maya-saṃvit-dīdhiti-dārita-bhūri-tamisraḥ). I am never afraid (na…jātu…bibhemi) of the demons of karma, Yama, the Lord of Death (and not even of) death (mṛtyu-yama-antaka-karma-piśācaiḥ)! Let there be (astu) Salutation to Thee (namaḥ)! Oh Lord (nātha)! || 5 ||

𑆥𑇀𑆫𑆾𑆢𑆴𑆠𑆱𑆠𑇀𑆪𑆮𑆴𑆧𑆾𑆣𑆩𑆫𑆵𑆖𑆴-
𑆥𑇀𑆫𑆼𑆑𑇀𑆰𑆴𑆠𑆮𑆴𑆯𑇀𑆮𑆥𑆢𑆳𑆫𑇀𑆡𑆱𑆠𑆠𑇀𑆠𑇀𑆮𑆂  𑇅
𑆨𑆳𑆮𑆥𑆫𑆳𑆩𑆸𑆠𑆤𑆴𑆫𑇀𑆨𑆫𑆥𑆷𑆫𑇀𑆟𑆼
𑆠𑇀𑆮𑆪𑇀𑆪𑆲𑆩𑆳𑆠𑇀𑆩𑆤𑆴 𑆤𑆴𑆫𑇀𑆮𑆸𑆠𑆴𑆩𑆼𑆩𑆴 𑇆𑇖𑇆

प्रोदितसत्यविबोधमरीचि-
प्रेक्षितविश्वपदार्थसतत्त्वः  ।
भावपरामृतनिर्भरपूर्णे
त्वय्यहमात्मनि निर्वृतिमेमि ॥६॥

Proditasatyavibodhamarīci-
prekṣitaviśvapadārthasatattvaḥ  |
Bhāvaparāmṛtanirbharapūrṇe
tvayyahamātmani nirvṛtimemi || 6 ||

The (real) Nature of the objects of the world (is known) through the Rays of awakened perception of the aforementioned Truth --i.e. what I have experienced-- (pra-udita-satya-vibodha-marīci-prekṣita-viśva-pada-artha-satattvaḥ) in Thee (tvayi), (so) I attain (emi) complete Satisfaction (in Thee) (nirvṛtim), perfectly full of the Supreme Nectar of manifestation (bhāva-para-amṛta-nirbhara-pūrṇe), (for Thou Art) the Nature of the Self (aham-ātmani). || 6 ||

𑆩𑆳𑆤𑆱𑆓𑆾𑆖𑆫𑆩𑆼𑆠𑆴 𑆪𑆢𑆽𑆮
𑆑𑇀𑆬𑆼𑆯𑆢𑆯𑆳 𑇁𑆠𑆤𑆶𑆠𑆳𑆥𑆮𑆴𑆣𑆳𑆠𑇀𑆫𑆵  𑇅
𑆤𑆳𑆡 𑆠𑆢𑆽𑆮 𑆩𑆩 𑆠𑇀𑆮𑆢𑆨𑆼𑆢-
𑆱𑇀𑆠𑆾𑆠𑇀𑆫𑆥𑆫𑆳𑆩𑆸𑆠𑆮𑆸𑆰𑇀𑆛𑆴𑆫𑆶𑆢𑆼𑆠𑆴 𑇆𑇗𑇆

मानसगोचरमेति यदैव
क्लेशदशा ऽतनुतापविधात्री  ।
नाथ तदैव मम त्वदभेद-
स्तोत्रपरामृतवृष्टिरुदेति ॥७॥

Mānasagocarameti yadaiva
kleśadaśā 'tanutāpavidhātrī  |
Nātha tadaiva mama tvadabheda-
stotraparāmṛtavṛṣṭirudeti || 7 ||

When (yadā…eva) the mother --i.e. creator-- of the great heat of the nature of pain (kleśa-daśā-atanutāpa-vidhātrī) attains (eti) the sphere of (my) mind (mānasa-gocaram), in that moment (tadā…eva), oh Lord (nātha)! the Shower of the Supreme Nectar of Praising Thy non-duality (tvat-abheda-stotra-parāmṛta-vṛṣṭiḥ) rises (udeti) in me (mama). || 7 ||

𑆯𑆕𑇀𑆑𑆫 𑆱𑆠𑇀𑆪𑆩𑆴𑆢𑆁 𑆮𑇀𑆫𑆠𑆢𑆳𑆤-
𑆱𑇀𑆤𑆳𑆤𑆠𑆥𑆾 𑆨𑆮𑆠𑆳𑆥𑆮𑆴𑆢𑆳𑆫𑆴  𑇅
𑆠𑆳𑆮𑆑𑆯𑆳𑆱𑇀𑆠𑇀𑆫𑆥𑆫𑆳𑆩𑆸𑆠𑆖𑆴𑆤𑇀𑆠𑆳
𑆱𑇀𑆪𑆤𑇀𑆢𑆠𑆴 𑆖𑆼𑆠𑆱𑆴 𑆤𑆴𑆫𑇀𑆮𑆸𑆠𑆴𑆣𑆳𑆫𑆳𑆩𑇀 𑇆𑇘𑇆

शङ्कर सत्यमिदं व्रतदान-
स्नानतपो भवतापविदारि  ।
तावकशास्त्रपरामृतचिन्ता
स्यन्दति चेतसि निर्वृतिधाराम् ॥८॥

Śaṅkara satyamidaṃ vratadāna-
snānatapo bhavatāpavidāri  |
Tāvakaśāstraparāmṛtacintā
syandati cetasi nirvṛtidhārām || 8 ||

Oh Śaṅkara (śaṅkara)! It (idam) is true (satyam) (that) service, the act of giving, bathing and penance (vrata-dāna-snāna-tapaḥ) destroy the sorrow of (limited) existence (bhava-tāpa-vidāri), (but merely) thinking about the Supreme Nectar of Thy Command or Teaching --i.e. Revelation-- (tāvaka-śāstra-parāmṛta-cintā) pours forth (syandati) the Shower of Bliss (nirvṛti-dhārām) in my Heart --i.e. intellect-- (cetasi). || 8 ||

𑆤𑆸𑆠𑇀𑆪𑆠𑆴 𑆓𑆳𑆪𑆠𑆴 𑆲𑆸𑆰𑇀𑆪𑆠𑆴 𑆓𑆳𑆞𑆁
𑆱𑆁𑆮𑆴𑆢𑆴𑆪𑆁 𑆩𑆩 𑆨𑆽𑆫𑆮𑆤𑆳𑆡  𑇅
𑆠𑇀𑆮𑆳𑆁 𑆥𑇀𑆫𑆴𑆪𑆩𑆳𑆥𑇀𑆪 𑆱𑆶𑆢𑆫𑇀𑆯𑆤𑆩𑆼𑆑𑆁
𑆢𑆶𑆫𑇀𑆬𑆨𑆩𑆤𑇀𑆪𑆘𑆤𑆽𑆂 𑆱𑆩𑆪𑆘𑇀𑆚𑆩𑇀 𑇆𑇙𑇆

नृत्यति गायति हृष्यति गाढं
संविदियं मम भैरवनाथ  ।
त्वां प्रियमाप्य सुदर्शनमेकं
दुर्लभमन्यजनैः समयज्ञम् ॥९॥

Nṛtyati gāyati hṛṣyati gāḍhaṃ
saṃvidiyaṃ mama bhairavanātha  |
Tvāṃ priyamāpya sudarśanamekaṃ
durlabhamanyajanaiḥ samayajñam || 9 ||

Oh Lord Bhairava (bhairava-nātha)! My Consciousness (saṃvit…iyam) dances (nṛtyati), sings (gāyati) (and) firmly (gāḍham) jubilates (hṛṣyati) after obtaining (āpya) Thee (tvām), the only One (ekam) Beloved (of Hers --i.e. of Consciousness) (priyam), (and) the Sacrifice of Oneness (sama-yajñam), (that is so) hard to attain (durlabham) by others (anya-janaiḥ), (becomes) easily seen --lit. beautiful-- (sudarśanam). || 9 ||

𑆮𑆱𑆶𑆫𑆱𑆥𑆿𑆰𑆼 𑆑𑆸𑆰𑇀𑆟𑆢𑆯𑆩𑇀𑆪𑆳𑆩𑇀
𑆃𑆨𑆴𑆤𑆮𑆓𑆶𑆥𑇀𑆠𑆂 𑆱𑇀𑆠𑆮𑆩𑆴𑆩𑆩𑆑𑆫𑆾𑆠𑇀  𑇅
𑆪𑆼𑆤 𑆮𑆴𑆨𑆶𑆫𑇀𑆨𑆮𑆩𑆫𑆶𑆱𑆤𑇀𑆠𑆳𑆥𑆁
𑆯𑆩𑆪𑆠𑆴 𑆙𑆛𑆴𑆠𑆴 𑆘𑆤𑆱𑇀𑆪 𑆢𑆪𑆳𑆬𑆶𑆂𑇆

वसुरसपौषे कृष्णदशम्याम्
अभिनवगुप्तः स्तवमिममकरोत्  ।
येन विभुर्भवमरुसन्तापं
शमयति झटिति जनस्य दयालुः॥

Vasurasapauṣe kṛṣṇadaśamyām
abhinavaguptaḥ stavamimamakarot  |
Yena vibhurbhavamarusantāpaṃ
śamayati jhaṭiti janasya dayāluḥ ||

This is (imam) a Hymn of Praise (stavam), which (yām) is written (akarot) by Abhinavagupta (abhinavaguptaḥ) in the year 68 during the dark-fortnight (vasurasa-pauṣe) on the tenth day of Pauṣa (month) (vasurasa-pauṣe…kṛṣṇa-daśam), by which (yena) the compessionate (dayāluḥ) Lord (vibhuḥ) instantly (jhaṭiti) cools down (śamayati) the burning heat of the desert of worldly existence (bhava-maru-santāpam) in the person (who reads it) (janasya). ||

𑇆𑆱𑆩𑆳𑆥𑇀𑆠𑆁 𑆱𑇀𑆠𑆮𑆩𑆴𑆢𑆩𑆨𑆴𑆤𑆮𑆳𑆒𑇀𑆪𑆁 𑆥𑆢𑇀𑆪𑆤𑆮𑆑𑆩𑇀𑇆

॥समाप्तं स्तवमिदमभिनवाख्यं पद्यनवकम्॥

 || Samāptaṃ stavamidamabhinavākhyaṃ padyanavakam ||

This (idam) Hymn of Praise (stavam) to tell the nine always fresh verses (abhinava-ākhyam…padya-navakam) is finished (samāptam).

loading...