Mahānaya

Kālikāstotram

Hymn paying homage to Kālikā

Jñānanetraḥ

𑆃𑆡
𑆑𑆳𑆬𑆴𑆑𑆳𑆱𑇀𑆠𑆾𑆠𑇀𑆫𑆩𑇀 𑇅

अथ
कालिकास्तोत्रम् ।

Atha
Kālikāstotram |

And now (atha), the Kālikāstotram begins (kālikā-stotram). |

𑆱𑆴𑆠𑆠𑆫𑆱𑆁𑆮𑆴𑆢𑆮𑆳𑆥𑇀𑆪𑆁 𑆱𑆢𑆱𑆠𑇀𑆑𑆬𑆤𑆳𑆮𑆴𑆲𑆵𑆤𑆩𑆤𑆶𑆥𑆳𑆣𑆴  𑇅
𑆘𑆪𑆠𑆴 𑆘𑆓𑆠𑇀𑆠𑇀𑆫𑆪𑆫𑆷𑆥𑆁 𑆤𑆵𑆫𑆷𑆥𑆁 𑆢𑆼𑆮𑆴 𑆠𑆼 𑆫𑆷𑆥𑆩𑇀 𑇆𑇑𑇆

सिततरसंविदवाप्यं सदसत्कलनाविहीनमनुपाधि  ।
जयति जगत्त्रयरूपं नीरूपं देवि ते रूपम् ॥१॥

Sitatarasaṃvidavāpyaṃ sadasatkalanāvihīnamanupādhi  |
Jayati jagattrayarūpaṃ nīrūpaṃ devi te rūpam || 1 ||

Oh Devī (devi)! Supreme (jayati) is Your (te) Nature (rūpam) (which) is Formless (nīrūpam), (although) assumes the forms of the three worlds (jagat-traya-rūpam) (, and) completely free of (that which) impels (the notions of) being and non-being (sat-asat-kalanā-vihīnam), (and) unaltered by any deceit (anupādhi) (, and only) obtainable by Pristine Consciousness (sita-tara-saṃvid-avāpyam). || 1 ||

𑆍𑆑𑆩𑆤𑆼𑆑𑆳𑆑𑆳𑆫𑆁 𑆥𑇀𑆫𑆱𑆸𑆠𑆘𑆓𑆢𑇀𑆮𑇀𑆪𑆳𑆥𑇀𑆠𑆴𑆮𑆴𑆑𑆸𑆠𑆴𑆥𑆫𑆴𑆲𑆵𑆤𑆩𑇀  𑇅
𑆘𑆪𑆠𑆴 𑆠𑆮𑆳𑆢𑇀𑆮𑆪𑆫𑆷𑆥𑆁 𑆮𑆴𑆩𑆬𑆩𑆬𑆁 𑆖𑆴𑆠𑇀𑆱𑇀𑆮𑆫𑆷𑆥𑆳𑆒𑇀𑆪𑆩𑇀 𑇆𑇒𑇆

एकमनेकाकारं प्रसृतजगद्व्याप्तिविकृतिपरिहीनम्  ।
जयति तवाद्वयरूपं विमलमलं चित्स्वरूपाख्यम् ॥२॥

Ekamanekākāraṃ prasṛtajagadvyāptivikṛtiparihīnam  |
Jayati tavādvayarūpaṃ vimalamalaṃ citsvarūpākhyam || 2 ||

Supreme (jayati) is Your (tava) Unique --i.e. truly non-dualistic-- Nature (advaya-rūpam) known as the Essential Nature of Consciousness (cit-sva-rūpa-ākhyam) (that is) the only one (ekam) multiplicity (aneka-akāram) (Which is) free of any flowing modifications (which) pervades the universe (pra-sṛta-jagat-vyāpti-vikṛti-pari-hīnam) (and) devoid of all the impurities (vimala-malam). || 2 ||

𑆘𑆪𑆠𑆴 𑆠𑆮𑆾𑆖𑇀𑆗𑆬𑆢𑆤𑇀𑆠𑆂 𑆱𑇀𑆮𑆖𑇀𑆗𑆼𑆖𑇀𑆗𑆳𑆪𑆳𑆂 𑆱𑇀𑆮𑆮𑆴𑆓𑇀𑆫𑆲𑆓𑇀𑆫𑆲𑆟𑆩𑇀  𑇅
𑆑𑆴𑆩𑆥𑆴 𑆤𑆴𑆫𑆶𑆠𑇀𑆠𑆫𑆱𑆲𑆘𑆱𑇀𑆮𑆫𑆷𑆥𑆱𑆁𑆮𑆴𑆠𑇀𑆥𑇀𑆫𑆑𑆳𑆯𑆩𑆪𑆩𑇀 𑇆𑇓𑇆

जयति तवोच्छलदन्तः स्वच्छेच्छायाः स्वविग्रहग्रहणम्  ।
किमपि निरुत्तरसहजस्वरूपसंवित्प्रकाशमयम् ॥३॥

Jayati tavocchaladantaḥ svacchecchāyāḥ svavigrahagrahaṇam  |
Kimapi niruttarasahajasvarūpasaṃvitprakāśamayam || 3 ||

Supreme (jayati) is Your (tava) unutterable (kim…api) understanding of one’s own Self (sva-vigraha-grahaṇam) (which) consists of the Light of the Consciousness of one’s Innate and Silenced or Ultimate Essential Nature (niruttara-sahaja-sva-rūpa-saṃvit-prakāśa-mayam) (and) bursts forth (ucchalat) internally --i.e. on the sphere of Subjectivity-- (antaḥ) by (Your) Free Will (svaccha-icchāyāḥ). || 3 ||

𑆮𑆳𑆤𑇀𑆠𑇀𑆮𑆳 𑆱𑆩𑆱𑇀𑆠𑆑𑆳𑆬𑆁 𑆨𑆷𑆠𑇀𑆪𑆳 𑆙𑆁𑆑𑆳𑆫𑆔𑆾𑆫𑆩𑆷𑆫𑇀𑆠𑆴𑆩𑆥𑆴  𑇅
𑆤𑆴𑆓𑇀𑆫𑆲𑆩𑆱𑇀𑆩𑆴𑆤𑇀𑆑𑆸𑆠𑇀𑆮𑆳𑆤𑆶𑆓𑇀𑆫𑆲𑆩𑆥𑆴 𑆑𑆶𑆫𑇀𑆮𑆠𑆵 𑆘𑆪𑆱𑆴 𑇆𑇔𑇆

वान्त्वा समस्तकालं भूत्या झंकारघोरमूर्तिमपि  ।
निग्रहमस्मिन्कृत्वानुग्रहमपि कुर्वती जयसि ॥४॥

Vāntvā samastakālaṃ bhūtyā jhaṃkāraghoramūrtimapi  |
Nigrahamasminkṛtvānugrahamapi kurvatī jayasi || 4 ||

Having Time vomited out (which) pervades everything (vāntvā…samasta-kālam) by (Your) Existence (bhūtyā) and (api) appears (as) the fearful noise (in one’s mind) (jhaṃ-kāra-ghora-mūrtim), (You) truly (api) shower (kurvatī) Grace (anugraham) by creating (kṛtvā) destruction (ni-graham) of it --i.e. by destroying Time‑- (asmin). (That is how) Supreme You Are --lit. “You are the one Who, after performing the destruction of Time, showers Grace that is the actual condition which is existing after Time is destroyed. And this ‘Present’ is You!”-- (jayasi).  || 4 ||

𑆑𑆳𑆬𑆱𑇀𑆪 𑆑𑆳𑆬𑆴 𑆢𑆼𑆲𑆁 𑆮𑆴𑆨𑆘𑇀𑆪 𑆩𑆶𑆤𑆴𑆥𑆚𑇀𑆖𑆱𑆁𑆒𑇀𑆪𑆪𑆳 𑆨𑆴𑆤𑇀𑆤𑆩𑇀  𑇅
𑆱𑇀𑆮𑆱𑇀𑆩𑆴𑆤𑇀𑆮𑆴𑆫𑆳𑆘𑆩𑆳𑆤𑆁 𑆠𑆢𑇀𑆫𑆷𑆥𑆁 𑆑𑆶𑆫𑇀𑆮𑆠𑆵 𑆘𑆪𑆱𑆴 𑇆𑇕𑇆

कालस्य कालि देहं विभज्य मुनिपञ्चसंख्यया भिन्नम्  ।
स्वस्मिन्विराजमानं तद्रूपं कुर्वती जयसि ॥५॥

Kālasya kāli dehaṃ vibhajya munipañcasaṃkhyayā bhinnam  |
Svasminvirājamānaṃ tadrūpaṃ kurvatī jayasi || 5 ||

Having divided (vibhajya) the body (deham) of Time (kālasya), You manifest (kurvatī) its (tat) nature or form (rūpam) (that is) divided (bhinnam) by counting seven and five --i.e. twelve-- (muni-pañca-saṃkhyayā) (and) shining (virājamānam) in Your Self (svasmin). Oh Kālī (kāli)! You are Supreme (jayasi). || 5 ||

Notes:

The word ‘muni’ or ‘seer’ is a symbol of number ‘seven’ due to the ‘Plough constellation’ (which) is considered to be the collection of the seven celestial muni-s and rotates around the Polaris or Dhruvaḥ --lit. ‘fixed’--.

𑆨𑆽𑆫𑆮𑆫𑆷𑆥𑆵 𑆑𑆳𑆬𑆂 𑆱𑆸𑆘𑆠𑆴 𑆘𑆓𑆠𑇀𑆑𑆳𑆫𑆟𑆳𑆢𑆴𑆑𑆵𑆛𑆳𑆤𑇀𑆠𑆩𑇀  𑇅
𑆅𑆖𑇀𑆗𑆳𑆮𑆯𑆼𑆤 𑆪𑆱𑇀𑆪𑆳𑆂 𑆱𑆳 𑆠𑇀𑆮𑆁 𑆨𑆶𑆮𑆤𑆳𑆩𑇀𑆧𑆴𑆑𑆳 𑆘𑆪𑆱𑆴 𑇆𑇖𑇆

भैरवरूपी कालः सृजति जगत्कारणादिकीटान्तम्  ।
इच्छावशेन यस्याः सा त्वं भुवनाम्बिका जयसि ॥६॥

Bhairavarūpī kālaḥ sṛjati jagatkāraṇādikīṭāntam  |
Icchāvaśena yasyāḥ sā tvaṃ bhuvanāmbikā jayasi || 6 ||

You (tvam) are the (sā) Supreme (jayasi) Mother of the Universe (bhuvana-ambikā)! By Whose Authority of Will (yasyāḥ…icchā-vaśena), Time (kālaḥ), having frightful appearance (bhairava-rūpī), manifests (sṛjati) the universe (jagat) (which) begins with the cause of the world and ends with the (smallest) worm (kāraṇa-ādi-kīṭā-antam).  || 6 ||

𑆘𑆪𑆠𑆴 𑆯𑆯𑆳𑆕𑇀𑆑𑆢𑆴𑆮𑆳𑆑𑆫𑆥𑆳𑆮𑆑𑆣𑆳𑆩𑆠𑇀𑆫𑆪𑆳𑆤𑇀𑆠𑆫𑆮𑇀𑆪𑆳𑆥𑆴  𑇅
𑆘𑆤𑆤𑆴 𑆠𑆮 𑆑𑆴𑆩𑆥𑆴 𑆮𑆴𑆩𑆬𑆁 𑆱𑇀𑆮𑆫𑆷𑆥𑆫𑆷𑆥𑆁 𑆥𑆫𑆁 𑆣𑆳𑆩 𑇆𑇗𑇆

जयति शशाङ्कदिवाकरपावकधामत्रयान्तरव्यापि  ।
जननि तव किमपि विमलं स्वरूपरूपं परं धाम ॥७॥

Jayati śaśāṅkadivākarapāvakadhāmatrayāntaravyāpi  |
Janani tava kimapi vimalaṃ svarūparūpaṃ paraṃ dhāma || 7 ||

Oh Mother (janani)! Supreme (jayati) is Your (tava) Indescribable (kim-api) (and) Spotless (vimalam) Form (That is) one’s own Essential Nature (sva-rūpa-rūpam), the Supreme (param) Abode (dhāma) (which) pervades the Core of the threefold abode of the Moon, the Sun and the Light --i.e. the object, the cognition and the subject-- (śaśāṅka‑divākara-pāvaka-dhāma-traya-antara-vyāpi). || 7 ||

𑆍𑆑𑆁 𑆱𑇀𑆮𑆫𑆷𑆥𑆫𑆷𑆥𑆁 𑆥𑇀𑆫𑆱𑆫𑆱𑇀𑆡𑆴𑆠𑆴𑆮𑆴𑆬𑆪𑆨𑆼𑆢𑆠𑆱𑇀𑆠𑇀𑆫𑆴𑆮𑆴𑆣𑆩𑇀  𑇅
𑆥𑇀𑆫𑆠𑇀𑆪𑆼𑆑𑆩𑆶𑆢𑆪𑆱𑆁𑆱𑇀𑆡𑆴𑆠𑆴𑆬𑆪𑆮𑆴𑆯𑇀𑆫𑆩𑆠𑆯𑇀𑆖𑆠𑆶𑆫𑇀𑆮𑆴𑆣𑆁 𑆠𑆢𑆥𑆴 𑇆𑇘𑇆

𑆅𑆠𑆴 𑆮𑆱𑆶𑆥𑆚𑇀𑆖𑆑𑆱𑆁𑆒𑇀𑆪𑆁 𑆮𑆴𑆣𑆳𑆪 𑆱𑆲𑆘𑆱𑇀𑆮𑆫𑆷𑆥𑆩𑆳𑆠𑇀𑆩𑆵𑆪𑆩𑇀  𑇅
𑆮𑆴𑆯𑇀𑆮𑆮𑆴𑆮𑆫𑇀𑆠𑆳𑆮𑆫𑇀𑆠 𑆥𑇀𑆫𑆮𑆫𑇀𑆠𑆑𑆁 𑆘𑆪𑆠𑆴 𑆠𑆼 𑆫𑆷𑆥𑆩𑇀 𑇆𑇙𑇆

एकं स्वरूपरूपं प्रसरस्थितिविलयभेदतस्त्रिविधम्  ।
प्रत्येकमुदयसंस्थितिलयविश्रमतश्चतुर्विधं तदपि ॥८॥

इति वसुपञ्चकसंख्यं विधाय सहजस्वरूपमात्मीयम्  ।
विश्वविवर्तावर्त प्रवर्तकं जयति ते रूपम् ॥९॥

Ekaṃ svarūparūpaṃ prasarasthitivilayabhedatastrividham  |
Pratyekamudayasaṃsthitilayaviśramataścaturvidhaṃ tadapi || 8 ||

Iti vasupañcakasaṃkhyaṃ vidhāya sahajasvarūpamātmīyam  |
Viśvavivartāvarta pravartakaṃ jayati te rūpam || 9 ||

Supreme (jayati) is Your (te) Form (rūpam) that is (tat) the only one (ekam) Form of one’s own Essential Nature (sva-rūpa-rūpam) (which) is threefold (tri-vidham) according to the (divisions of) Manifestation, Maintenance and Dissolution (pra-sara-sthiti-vilaya-bhedataḥ) (which are) one by one (prati-ekam) fourfold (catur-vidham) because of (the divisions) of Rising, Establishment, Withdrawal and Resting --i.e. counts twelve so far-- (udaya-saṃsthiti-laya-viśramataḥ), and (api), having taken (vidhāya) one’s own (ātmīyam) Innate Essential Nature (sahaja-sva-rūpam) (, which) sets the whirlpool of the world (and also) of mind in motion --i.e. proceeds with the activities of the ‘external’ and ‘internal’-- (viśva-vivarta-āvarta-pra-vartakam), counts Thirteen (iti…vasu-paṃcaka-saṃkhyam). || 8-9 ||

𑆱𑆢𑆱𑆢𑇀𑆮𑆴𑆨𑆼𑆢𑆱𑆷𑆠𑆼𑆫𑇀𑆢𑆬𑆤𑆥𑆫𑆳 𑆑𑆳𑆥𑆴 𑆱𑆲𑆘𑆱𑆁𑆮𑆴𑆠𑇀𑆠𑆴𑆂  𑇅
𑆇𑆢𑆴𑆠𑆳 𑆠𑇀𑆮𑆩𑆼𑆮 𑆨𑆓𑆮𑆠𑆴 𑆘𑆪𑆱𑆴 𑆘𑆪𑆳𑆢𑇀𑆪𑆼𑆤 𑆫𑆷𑆥𑆼𑆟 𑇆𑇑𑇐𑇆

सदसद्विभेदसूतेर्दलनपरा कापि सहजसंवित्तिः  ।
उदिता त्वमेव भगवति जयसि जयाद्येन रूपेण ॥१०॥

Sadasadvibhedasūterdalanaparā kāpi sahajasaṃvittiḥ  |
Uditā tvameva bhagavati jayasi jayādyena rūpeṇa || 10 ||

Oh! Supreme (jayasi) Bhagavatī --lit. Fortunate-- (bhagavati)! Because (You are) Supreme (jayāt), by which (yena) nature (rūpeṇa) You are (tvam) the only One (eva) proclaimed (uditā) (as) the ineffable (kā-api) Innate Consciousness (sahaja-saṃvittiḥ) (which is) devoted to destroying (dalana-parā) the production of the divisions of being and non-being (sat-asat-vibheda-sūteḥ).  || 10 ||

𑆘𑆪𑆠𑆴 𑆱𑆩𑆱𑇀𑆠𑆖𑆫𑆳𑆖𑆫𑆮𑆴𑆖𑆴𑆠𑇀𑆫𑆮𑆴𑆯𑇀𑆮𑆥𑇀𑆫𑆥𑆚𑇀𑆖𑆫𑆖𑆤𑆾𑆫𑇀𑆩𑆴  𑇅
𑆃𑆩𑆬𑆱𑇀𑆮𑆨𑆳𑆮𑆘𑆬𑆣𑆿 𑆯𑆳𑆤𑇀𑆠𑆁 𑆑𑆳𑆤𑇀𑆠𑆁 𑆖 𑆠𑆼 𑆫𑆷𑆥𑆩𑇀 𑇆𑇑𑇑𑇆

जयति समस्तचराचरविचित्रविश्वप्रपञ्चरचनोर्मि  ।
अमलस्वभावजलधौ शान्तं कान्तं च ते रूपम् ॥११॥

Jayati samastacarācaravicitraviśvaprapañcaracanormi  |
Amalasvabhāvajaladhau śāntaṃ kāntaṃ ca te rūpam || 11 ||

Supreme (jayati) is Your (te) Pleasing (kāntam) and (ca) Peaceful (śāntam) Nature (rūpam) in the Ocean of one’s own Spotless Essence (amala-sva-bhāva-jaladhau) (which) is waving with the creation of the expansion of the manifold world of all the movable and immovable beings (samasta-carā-cara-vicitra-viśva-prapañca-racana-urmi). || 11 ||

𑆱𑆲𑆘𑆾𑆬𑇀𑆬𑆳𑆱𑆮𑆴𑆑𑆳𑆱𑆥𑇀𑆫𑆥𑆷𑆫𑆴𑆠𑆳𑆯𑆼𑆰𑆮𑆴𑆯𑇀𑆮𑆮𑆴𑆨𑆮𑆽𑆰𑆳  𑇅
𑆥𑆷𑆫𑇀𑆟𑆳 𑆠𑆮𑆳𑆩𑇀𑆧 𑆩𑆷𑆫𑇀𑆠𑆴𑆫𑇀𑆘𑆪𑆠𑆴 𑆥𑆫𑆳𑆤𑆤𑇀𑆢𑆱𑆁𑆥𑆷𑆫𑇀𑆟𑆳 𑇆𑇑𑇒𑇆

सहजोल्लासविकासप्रपूरिताशेषविश्वविभवैषा  ।
पूर्णा तवाम्ब मूर्तिर्जयति परानन्दसंपूर्णा ॥१२॥

Sahajollāsavikāsaprapūritāśeṣaviśvavibhavaiṣā  |
Pūrṇā tavāmba mūrtirjayati parānandasaṃpūrṇā || 12 ||

Oh Mother (amba)! This (eṣā) Glory of the entire world, (which is) filled with the Expansion of Innate or Natural Manifestation (sahaja-ullāsa-vikāsa-pra-pūrita-aśeṣa-viśva-vibhavā) (that is) Your (tava) Expanded (pūrṇā) Form (mūrtiḥ) (, is) completely Full of Supreme Joy (like the Moon) (parā-ānanda-saṃpūrṇā) (and is) Supreme (jayati). || 12 ||

𑆑𑆮𑆬𑆴𑆠𑆱𑆑𑆬𑆘𑆓𑆠𑇀𑆠𑇀𑆫𑆪𑆮𑆴𑆑𑆛𑆩𑆲𑆳𑆑𑆳𑆬𑆑𑆮𑆬𑆤𑆾𑆢𑇀𑆪𑆶𑆑𑇀𑆠𑆳  𑇅
𑆇𑆥𑆨𑆶𑆑𑇀𑆠𑆨𑆳𑆮𑆮𑆴𑆨𑆮𑆥𑇀𑆫𑆨𑆮𑆳𑆥𑆴 𑆑𑆸𑆯𑆾𑆢𑆫𑆵 𑆘𑆪𑆱𑆴 𑇆𑇑𑇓𑇆

कवलितसकलजगत्त्रयविकटमहाकालकवलनोद्युक्ता  ।
उपभुक्तभावविभवप्रभवापि कृशोदरी जयसि ॥१३॥

Kavalitasakalajagattrayavikaṭamahākālakavalanodyuktā  |
Upabhuktabhāvavibhavaprabhavāpi kṛśodarī jayasi || 13 ||

(You are) the Supreme (jayasi) Kṛśodarī (kṛśa-udarī), (Who) is engaged in the act of swallowing the terrible great Time, (which) consumed all the three worlds (kavalita-sakala-jagat-traya-vikaṭa-mahā-kāla-kavalana-udyuktā) and (api) is the Source of the Glory of the swallowed mundane existence (upa-bhukta-bhāva-vibhava-pra-bhavā). || 13 ||

𑆫𑆷𑆥𑆠𑇀𑆫𑆪𑆥𑆫𑆴𑆮𑆫𑇀𑆘𑆴𑆠𑆩𑆱𑆩𑆁 𑆫𑆷𑆥𑆠𑇀𑆫𑆪𑆳𑆤𑇀𑆠𑆫𑆮𑇀𑆪𑆳𑆥𑆴  𑇅
𑆃𑆤𑆶𑆨𑆮𑆫𑆷𑆥𑆩𑆫𑆷𑆥𑆁 𑆘𑆪𑆠𑆴 𑆥𑆫𑆁 𑆑𑆴𑆩𑆥𑆴 𑆠𑆼 𑆫𑆷𑆥𑆩𑇀 𑇆𑇑𑇔𑇆

रूपत्रयपरिवर्जितमसमं रूपत्रयान्तरव्यापि  ।
अनुभवरूपमरूपं जयति परं किमपि ते रूपम् ॥१४॥

Rūpatrayaparivarjitamasamaṃ rūpatrayāntaravyāpi  |
Anubhavarūpamarūpaṃ jayati paraṃ kimapi te rūpam || 14 ||

Supreme (jayati) is Your (te) Inconceivable (kim-api) (and) Unparalleled (asamam) Supreme (param) Nature (rūpam) (which) is Formless (arūpam), (but) assumes the Form of Perception (anu-bhava-rūpam) (and) devoid of the triplet of forms --i.e. subject, etc.-- (rūpa-traya-pari-varjitam), (but) pervades the heart of it (rūpa-traya-antara-vyāpi).  || 14 ||

𑆃𑆮𑇀𑆪𑆪𑆩𑆑𑆶𑆬𑆩𑆩𑆼𑆪𑆁 𑆮𑆴𑆓𑆬𑆴𑆠𑆱𑆢𑆱𑆢𑇀𑆮𑆴𑆮𑆼𑆑𑆑𑆬𑇀𑆬𑆾𑆬𑆩𑇀  𑇅
𑆘𑆪𑆠𑆴 𑆥𑇀𑆫𑆑𑆳𑆯𑆮𑆴𑆨𑆮𑆱𑇀𑆦𑆵𑆠𑆁 𑆑𑆳𑆬𑇀𑆪𑆳𑆂 𑆥𑆫𑆁 𑆣𑆳𑆩 𑇆𑇑𑇕𑇆

अव्ययमकुलममेयं विगलितसदसद्विवेककल्लोलम्  ।
जयति प्रकाशविभवस्फीतं काल्याः परं धाम ॥१५॥

Avyayamakulamameyaṃ vigalitasadasadvivekakallolam  |
Jayati prakāśavibhavasphītaṃ kālyāḥ paraṃ dhāma || 15 ||

Supreme (jayati) is the Imperishable (avyayam) (and) Immeasurable (ameyam) Absolutely Transcendental (akulam) Supreme (param) Abode (dhāma) of Kālī (kālyāḥ) (Which is) the Expansion of the Majesty of Prakāśa or Light (prakāśa-vibhava-sphītam) (and) the Wave of Discriminative Knowledge, (in which) the (conceptions of) being and non-being are melted away (vigalita-sat-asat-viveka-kallolam). || 15 ||

𑆉𑆠𑆶𑆩𑆶𑆤𑆴𑆱𑆁𑆒𑇀𑆪𑆁 𑆫𑆷𑆥𑆁 𑆮𑆴𑆨𑆘𑇀𑆪 𑆥𑆚𑇀𑆖𑆥𑇀𑆫𑆑𑆳𑆫𑆩𑆼𑆑𑆽𑆑𑆩𑇀  𑇅
𑆢𑆴𑆮𑇀𑆪𑆿𑆔𑆩𑆶𑆢𑇀𑆓𑆴𑆫𑆤𑇀𑆠𑆵 𑆘𑆪𑆠𑆴 𑆘𑆓𑆠𑇀𑆠𑆳𑆫𑆴𑆟𑆵 𑆘𑆤𑆤𑆵 𑇆𑇑𑇖𑇆

ऋतुमुनिसंख्यं रूपं विभज्य पञ्चप्रकारमेकैकम्  ।
दिव्यौघमुद्गिरन्ती जयति जगत्तारिणी जननी ॥१६॥

Ṛtumunisaṃkhyaṃ rūpaṃ vibhajya pañcaprakāramekaikam  |
Divyaughamudgirantī jayati jagattāriṇī jananī || 16 ||

Supreme (jayati) is the Mother (jananī) (, Who,) having divided (vibhajya) (Her) Nature (rūpam) (which) counts thirteen (ṛtu-muni-saṃkhyam) one by one (ekaikam) in a five-fold manner --i.e. She becomes Sixty-five-fold-- (pañca-prakāram) (Which) pours out (udgirantī) the Divine Flow --i.e. the Vṛndacakram-- (divya-ogham), enables (one) to cross the (ocean) of the universe (jagat-tāriṇī). || 16 ||

𑆨𑆷𑆢𑆴𑆓𑇀𑆓𑆾𑆒𑆓𑆢𑆼𑆮𑆵𑆖𑆑𑇀𑆫𑆬𑆱𑆘𑇀𑆘𑇀𑆚𑆳𑆤𑆮𑆴𑆨𑆮𑆥𑆫𑆴𑆥𑆷𑆫𑇀𑆟𑆩𑇀  𑇅
𑆤𑆴𑆫𑆶𑆥𑆩𑆮𑆴𑆯𑇀𑆫𑆳𑆤𑇀𑆠𑆴𑆩𑆪𑆁 𑆯𑇀𑆫𑆵𑆥𑆵𑆜𑆁 𑆘𑆪𑆠𑆴 𑆠𑆼 𑆫𑆷𑆥𑆩𑇀 𑇆𑇑𑇗𑇆

भूदिग्गोखगदेवीचक्रलसज्ज्ञानविभवपरिपूर्णम्  ।
निरुपमविश्रान्तिमयं श्रीपीठं जयति ते रूपम् ॥१७॥

Bhūdiggokhagadevīcakralasajjñānavibhavaparipūrṇam  |
Nirupamaviśrāntimayaṃ śrīpīṭhaṃ jayati te rūpam || 17 ||

Supreme (jayati) is Your (te) Nature that is the venerable Pīṭha or Sacred Seat (śrī-pīṭham) (which) consists of an incomparable Rest (nirupama-viśrānti-mayam) Full of the Glory of the Knowledge (which) comes to light by the Wheel of the Goddess (Who) pervades the external world, the external (and) internal senses (and) Consciousness (bhū-dik-go-kha-ga-devī-cakra-lasat-jñāna-vibhava-paripūrṇam). || 17 ||

𑆥𑇀𑆫𑆬𑆪𑆬𑆪𑆳𑆤𑇀𑆠𑆫𑆨𑆷𑆩𑆿 𑆮𑆴𑆬𑆱𑆴𑆠𑆱𑆢𑆱𑆠𑇀𑆥𑇀𑆫𑆥𑆚𑇀𑆖𑆥𑆫𑆴𑆲𑆵𑆤𑆳𑆩𑇀  𑇅
𑆢𑆼𑆮𑆴 𑆤𑆴𑆫𑆶𑆠𑇀𑆠𑆫𑆠𑆫𑆳𑆁 𑆤𑆿𑆩𑆴 𑆱𑆢𑆳 𑆱𑆫𑇀𑆮𑆠𑆂 𑆥𑇀𑆫𑆑𑆛𑆳𑆩𑇀 𑇆𑇑𑇘𑇆

प्रलयलयान्तरभूमौ विलसितसदसत्प्रपञ्चपरिहीनाम्  ।
देवि निरुत्तरतरां नौमि सदा सर्वतः प्रकटाम् ॥१८॥

Pralayalayāntarabhūmau vilasitasadasatprapañcaparihīnām  |
Devi niruttaratarāṃ naumi sadā sarvataḥ prakaṭām || 18 ||

Oh Devī (devi)! I praise (naumi) the Greater than the Greatest (niruttaratarām) (That is) free of the expansion (which) appears as ‘being and non-being’ (vilasita-sat-asat-pra-pañca-parihīnām) (and lies) in the inner stage of the disappearance of dissolution (pralaya-laya-antara-bhūmau) (, and) constantly (sadā) evident (prakaṭām) everywhere (sarvataḥ). || 18 ||

𑆪𑆳𑆢𑆸𑆕𑇀𑆩𑆲𑆳𑆯𑇀𑆩𑆯𑆳𑆤𑆼 𑆢𑆸𑆰𑇀𑆛𑆁 𑆢𑆼𑆮𑇀𑆪𑆳𑆂 𑆱𑇀𑆮𑆫𑆷𑆥𑆩𑆑𑆶𑆬𑆱𑇀𑆡𑆩𑇀  𑇅
𑆠𑆳𑆢𑆸𑆓𑇀𑆘𑆓𑆠𑇀𑆠𑇀𑆫𑆪𑆩𑆴𑆢𑆁 𑆨𑆮𑆠𑆶 𑆠𑆮𑆳𑆩𑇀𑆧 𑆥𑇀𑆫𑆱𑆳𑆢𑆼𑆤 𑇆𑇑𑇙𑇆

यादृङ्महाश्मशाने दृष्टं देव्याः स्वरूपमकुलस्थम्  ।
तादृग्जगत्त्रयमिदं भवतु तवाम्ब प्रसादेन ॥१९॥

Yādṛṅmahāśmaśāne dṛṣṭaṃ devyāḥ svarūpamakulastham  |
Tādṛgjagattrayamidaṃ bhavatu tavāmba prasādena || 19 ||

By Your (tava) Favor (prasādena), Oh Mother (amba)!, (may) this (idam) threefold world become just like (tādṛś-jagat-trayam…bhavatu) the Essential Nature (sva-rūpam) of Devī (devyāḥ) standing in Absolute Transcendence (akula-stham), as (yādṛś) I Perceived (It) (dṛṣṭam) on the Cremation Ground (mahā-śmaśāne)!  || 19 ||

𑆅𑆠𑇀𑆡𑆁 𑆱𑇀𑆮𑆫𑆷𑆥𑆱𑇀𑆠𑆶𑆠𑆴𑆫𑆨𑇀𑆪𑆣𑆳𑆪𑆴 𑆱𑆩𑇀𑆪𑆑𑇀𑆱𑆩𑆳𑆮𑆼𑆯𑆢𑆯𑆳𑆮𑆯𑆼𑆤  𑇅
𑆩𑆪𑆳 𑆯𑆴𑆮𑆼𑆤𑆳𑆱𑇀𑆠𑆶 𑆯𑆴𑆮𑆳𑆪 𑆱𑆩𑇀𑆪𑆕𑇀𑆩𑆩𑆽𑆮 𑆮𑆴𑆯𑇀𑆮𑆱𑇀𑆪 𑆠𑆶 𑆩𑆕𑇀𑆓𑆬𑆳𑆪 𑇆𑇒𑇐𑇆

इत्थं स्वरूपस्तुतिरभ्यधायि सम्यक्समावेशदशावशेन  ।
मया शिवेनास्तु शिवाय सम्यङ्ममैव विश्वस्य तु मङ्गलाय ॥२०॥

Itthaṃ svarūpastutirabhyadhāyi samyaksamāveśadaśāvaśena  |
Mayā śivenāstu śivāya samyaṅmamaiva viśvasya tu maṅgalāya || 20 ||

In this manner (ittham), let (astu) (this) Praise of one’s Essential Nature (sva-rūpa-stutiḥ) (Which) is presented (abhyadhāyi) through the Authority of the State of Complete Absorption (samyak-samāveśa-daśā-vaśena) by me (mayā) (Who) is Śiva (śivena), (be) for the Welfare (śivāya) and Happiness (maṅgalāya) of the world (viśvasya…tu) (which) is nothing but (eva) entirely my own (Nature) (samyak…mama). || 20 ||

𑇆𑆑𑆸𑆠𑆴𑆫𑆴𑆪𑆁 𑆯𑇀𑆫𑆵𑆘𑇀𑆚𑆳𑆤𑆤𑆼𑆠𑇀𑆫𑆥𑆳𑆢𑆳𑆤𑆳𑆩𑆴𑆠𑆴 𑆯𑆴𑆮𑆩𑇀𑇆

॥कृतिरियं श्रीज्ञाननेत्रपादानामिति शिवम्॥

 || Kṛtiriyaṃ śrījñānanetrapādānāmiti śivam ||

This (iyam) work (kṛtiḥ) is (written) by most venerable Jñānanetra (śrī‑jñāna-netra-pādānām). Let there be (iti) welfare for all (śivam)! ||

loading...