Mahānaya

Kālikāstotram

Hymn paying homage to Kālikā

Jñānanetraḥ

𑆃𑆡
𑆑𑆳𑆬𑆴𑆑𑆳𑆱𑇀𑆠𑆾𑆠𑇀𑆫𑆩𑇀 𑇅

अथ
कालिकास्तोत्रम् ।

Atha
Kālikāstotram |

And now (atha), the Kālikāstotram begins (kālikā-stotram). |

𑆱𑆴𑆠𑆠𑆫𑆱𑆁𑆮𑆴𑆢𑆮𑆳𑆥𑇀𑆪𑆁 𑆱𑆢𑆱𑆠𑇀𑆑𑆬𑆤𑆳𑆮𑆴𑆲𑆵𑆤𑆩𑆤𑆶𑆥𑆳𑆣𑆴  𑇅
𑆘𑆪𑆠𑆴 𑆘𑆓𑆠𑇀𑆠𑇀𑆫𑆪𑆫𑆷𑆥𑆁 𑆤𑆵𑆫𑆷𑆥𑆁 𑆢𑆼𑆮𑆴 𑆠𑆼 𑆫𑆷𑆥𑆩𑇀 𑇆𑇑𑇆

सिततरसंविदवाप्यं सदसत्कलनाविहीनमनुपाधि  ।
जयति जगत्त्रयरूपं नीरूपं देवि ते रूपम् ॥१॥

Sitatarasaṃvidavāpyaṃ sadasatkalanāvihīnamanupādhi  |
Jayati jagattrayarūpaṃ nīrūpaṃ devi te rūpam || 1 ||

Oh Devī (devi)! Supreme (jayati) is your (te) formless (nīrūpam) Nature (rūpam), which assumes the forms of the three worlds (jagat-traya-rūpam), and completely free of the notions of being and non-being (sat-asat-kalanā-vihīnam). Unaltered by any deceit (anupādhi), It is obtainable by Pristine Consciousness alone (sita-tara-saṃvid-avāpyam). || 1 ||

𑆍𑆑𑆩𑆤𑆼𑆑𑆳𑆑𑆳𑆫𑆁 𑆥𑇀𑆫𑆱𑆸𑆠𑆘𑆓𑆢𑇀𑆮𑇀𑆪𑆳𑆥𑇀𑆠𑆴𑆮𑆴𑆑𑆸𑆠𑆴𑆥𑆫𑆴𑆲𑆵𑆤𑆩𑇀  𑇅
𑆘𑆪𑆠𑆴 𑆠𑆮𑆳𑆢𑇀𑆮𑆪𑆫𑆷𑆥𑆁 𑆮𑆴𑆩𑆬𑆩𑆬𑆁 𑆖𑆴𑆠𑇀𑆱𑇀𑆮𑆫𑆷𑆥𑆳𑆒𑇀𑆪𑆩𑇀 𑇆𑇒𑇆

एकमनेकाकारं प्रसृतजगद्व्याप्तिविकृतिपरिहीनम्  ।
जयति तवाद्वयरूपं विमलमलं चित्स्वरूपाख्यम् ॥२॥

Ekamanekākāraṃ prasṛtajagadvyāptivikṛtiparihīnam  |
Jayati tavādvayarūpaṃ vimalamalaṃ citsvarūpākhyam || 2 ||

Supreme (jayati) is your (tava) non-dualistic Nature (advaya-rūpam), known as the Essential Nature of Consciousness (cit-sva-rūpa-ākhyam). It is the sole (ekam) formation of multiplicity (aneka-akāram), free of any flowing modifications which pervades the universe (pra-sṛta-jagat-vyāpti-vikṛti-pari-hīnam), and devoid of all the impurities (vimala-malam). || 2 ||

𑆘𑆪𑆠𑆴 𑆠𑆮𑆾𑆖𑇀𑆗𑆬𑆢𑆤𑇀𑆠𑆂 𑆱𑇀𑆮𑆖𑇀𑆗𑆼𑆖𑇀𑆗𑆳𑆪𑆳𑆂 𑆱𑇀𑆮𑆮𑆴𑆓𑇀𑆫𑆲𑆓𑇀𑆫𑆲𑆟𑆩𑇀  𑇅
𑆑𑆴𑆩𑆥𑆴 𑆤𑆴𑆫𑆶𑆠𑇀𑆠𑆫𑆱𑆲𑆘𑆱𑇀𑆮𑆫𑆷𑆥𑆱𑆁𑆮𑆴𑆠𑇀𑆥𑇀𑆫𑆑𑆳𑆯𑆩𑆪𑆩𑇀 𑇆𑇓𑇆

जयति तवोच्छलदन्तः स्वच्छेच्छायाः स्वविग्रहग्रहणम्  ।
किमपि निरुत्तरसहजस्वरूपसंवित्प्रकाशमयम् ॥३॥

Jayati tavocchaladantaḥ svacchecchāyāḥ svavigrahagrahaṇam  |
Kimapi niruttarasahajasvarūpasaṃvitprakāśamayam || 3 ||

Supreme (jayati) is your (tava) ineffable (kim…api) grasping of your own Self (sva-vigraha-grahaṇam), which consists of the Light of the Consciousness of one’s innate and silenced Essential Nature (niruttara-sahaja-sva-rūpa-saṃvit-prakāśa-mayam), and bursts forth (ucchalat) internally -i.e. in subjectivity- (antaḥ) by your Free Will (svaccha-icchāyāḥ). || 3 ||

𑆮𑆳𑆤𑇀𑆠𑇀𑆮𑆳 𑆱𑆩𑆱𑇀𑆠𑆑𑆳𑆬𑆁 𑆨𑆷𑆠𑇀𑆪𑆳 𑆙𑆁𑆑𑆳𑆫𑆔𑆾𑆫𑆩𑆷𑆫𑇀𑆠𑆴𑆩𑆥𑆴  𑇅
𑆤𑆴𑆓𑇀𑆫𑆲𑆩𑆱𑇀𑆩𑆴𑆤𑇀𑆑𑆸𑆠𑇀𑆮𑆳𑆤𑆶𑆓𑇀𑆫𑆲𑆩𑆥𑆴 𑆑𑆶𑆫𑇀𑆮𑆠𑆵 𑆘𑆪𑆱𑆴 𑇆𑇔𑇆

वान्त्वा समस्तकालं भूत्या झंकारघोरमूर्तिमपि  ।
निग्रहमस्मिन्कृत्वानुग्रहमपि कुर्वती जयसि ॥४॥

Vāntvā samastakālaṃ bhūtyā jhaṃkāraghoramūrtimapi  |
Nigrahamasminkṛtvānugrahamapi kurvatī jayasi || 4 ||

After manifesting the all-pervading Time (vāntvā…samasta-kālam) as worldly existence (bhūtyā), even though (api) it appears as the fearful noise in one’s mind (jhaṃ-kāra-ghora-mūrtim), You truly (api) bestow (kurvatī) Grace (anugraham) by removing it (ni-graham…kṛtvā…asmin). That is how Supreme you are (jayasi). || 4 ||

𑆑𑆳𑆬𑆱𑇀𑆪 𑆑𑆳𑆬𑆴 𑆢𑆼𑆲𑆁 𑆮𑆴𑆨𑆘𑇀𑆪 𑆩𑆶𑆤𑆴𑆥𑆚𑇀𑆖𑆱𑆁𑆒𑇀𑆪𑆪𑆳 𑆨𑆴𑆤𑇀𑆤𑆩𑇀  𑇅
𑆱𑇀𑆮𑆱𑇀𑆩𑆴𑆤𑇀𑆮𑆴𑆫𑆳𑆘𑆩𑆳𑆤𑆁 𑆠𑆢𑇀𑆫𑆷𑆥𑆁 𑆑𑆶𑆫𑇀𑆮𑆠𑆵 𑆘𑆪𑆱𑆴 𑇆𑇕𑇆

कालस्य कालि देहं विभज्य मुनिपञ्चसंख्यया भिन्नम्  ।
स्वस्मिन्विराजमानं तद्रूपं कुर्वती जयसि ॥५॥

Kālasya kāli dehaṃ vibhajya munipañcasaṃkhyayā bhinnam  |
Svasminvirājamānaṃ tadrūpaṃ kurvatī jayasi || 5 ||

Having divided (vibhajya) the body (deham) of Time (kālasya), you manifest (kurvatī) its (tat) nature or form (rūpam), divided (bhinnam) by counting seven and five --i.e. twelve-- (muni-pañca-saṃkhyayā), and shining (virājamānam) in your Self (svasmin). Oh Kālī (kāli)! You are Supreme (jayasi). || 5 ||

Notes:

The word ‘muni’ or ‘seer’ is a symbol of the number seven, due to the Plough constellation, which is the collection of the seven celestial muni-s, rotating around the Polaris or Dhruvaḥ --lit. ‘fixed’--.

𑆨𑆽𑆫𑆮𑆫𑆷𑆥𑆵 𑆑𑆳𑆬𑆂 𑆱𑆸𑆘𑆠𑆴 𑆘𑆓𑆠𑇀𑆑𑆳𑆫𑆟𑆳𑆢𑆴𑆑𑆵𑆛𑆳𑆤𑇀𑆠𑆩𑇀  𑇅
𑆅𑆖𑇀𑆗𑆳𑆮𑆯𑆼𑆤 𑆪𑆱𑇀𑆪𑆳𑆂 𑆱𑆳 𑆠𑇀𑆮𑆁 𑆨𑆶𑆮𑆤𑆳𑆩𑇀𑆧𑆴𑆑𑆳 𑆘𑆪𑆱𑆴 𑇆𑇖𑇆

भैरवरूपी कालः सृजति जगत्कारणादिकीटान्तम्  ।
इच्छावशेन यस्याः सा त्वं भुवनाम्बिका जयसि ॥६॥

Bhairavarūpī kālaḥ sṛjati jagatkāraṇādikīṭāntam  |
Icchāvaśena yasyāḥ sā tvaṃ bhuvanāmbikā jayasi || 6 ||

You (tvam) are the (sā) Supreme (jayasi) Mother of the Universe (bhuvana-ambikā)! By your Will-power (yasyāḥ…icchā-vaśena), Time (kālaḥ) manifests (sṛjati) the universe (jagat) in a fearsome way (bhairava-rūpī), beginning with the cause of the world, and ending in the smallest worm (kāraṇa-ādi-kīṭā-antam). || 6 ||

𑆘𑆪𑆠𑆴 𑆯𑆯𑆳𑆕𑇀𑆑𑆢𑆴𑆮𑆳𑆑𑆫𑆥𑆳𑆮𑆑𑆣𑆳𑆩𑆠𑇀𑆫𑆪𑆳𑆤𑇀𑆠𑆫𑆮𑇀𑆪𑆳𑆥𑆴  𑇅
𑆘𑆤𑆤𑆴 𑆠𑆮 𑆑𑆴𑆩𑆥𑆴 𑆮𑆴𑆩𑆬𑆁 𑆱𑇀𑆮𑆫𑆷𑆥𑆫𑆷𑆥𑆁 𑆥𑆫𑆁 𑆣𑆳𑆩 𑇆𑇗𑇆

जयति शशाङ्कदिवाकरपावकधामत्रयान्तरव्यापि  ।
जननि तव किमपि विमलं स्वरूपरूपं परं धाम ॥७॥

Jayati śaśāṅkadivākarapāvakadhāmatrayāntaravyāpi  |
Janani tava kimapi vimalaṃ svarūparūpaṃ paraṃ dhāma || 7 ||

Oh Mother (janani)! Supreme (jayati) is your (tava) indescribable (kim-api) and spotless (vimalam) Form, one’s own Essential Nature (sva-rūpa-rūpam), the Supreme (param) Abode (dhāma), which pervades the core of the three stages of the Moon, the Sun and the Light --i.e. the object, the cognition and the subject-- (śaśāṅka‑divākara-pāvaka-dhāma-traya-antara-vyāpi). || 7 ||

𑆍𑆑𑆁 𑆱𑇀𑆮𑆫𑆷𑆥𑆫𑆷𑆥𑆁 𑆥𑇀𑆫𑆱𑆫𑆱𑇀𑆡𑆴𑆠𑆴𑆮𑆴𑆬𑆪𑆨𑆼𑆢𑆠𑆱𑇀𑆠𑇀𑆫𑆴𑆮𑆴𑆣𑆩𑇀  𑇅
𑆥𑇀𑆫𑆠𑇀𑆪𑆼𑆑𑆩𑆶𑆢𑆪𑆱𑆁𑆱𑇀𑆡𑆴𑆠𑆴𑆬𑆪𑆮𑆴𑆯𑇀𑆫𑆩𑆠𑆯𑇀𑆖𑆠𑆶𑆫𑇀𑆮𑆴𑆣𑆁 𑆠𑆢𑆥𑆴 𑇆𑇘𑇆

𑆅𑆠𑆴 𑆮𑆱𑆶𑆥𑆚𑇀𑆖𑆑𑆱𑆁𑆒𑇀𑆪𑆁 𑆮𑆴𑆣𑆳𑆪 𑆱𑆲𑆘𑆱𑇀𑆮𑆫𑆷𑆥𑆩𑆳𑆠𑇀𑆩𑆵𑆪𑆩𑇀  𑇅
𑆮𑆴𑆯𑇀𑆮𑆮𑆴𑆮𑆫𑇀𑆠𑆳𑆮𑆫𑇀𑆠 𑆥𑇀𑆫𑆮𑆫𑇀𑆠𑆑𑆁 𑆘𑆪𑆠𑆴 𑆠𑆼 𑆫𑆷𑆥𑆩𑇀 𑇆𑇙𑇆

एकं स्वरूपरूपं प्रसरस्थितिविलयभेदतस्त्रिविधम्  ।
प्रत्येकमुदयसंस्थितिलयविश्रमतश्चतुर्विधं तदपि ॥८॥

इति वसुपञ्चकसंख्यं विधाय सहजस्वरूपमात्मीयम्  ।
विश्वविवर्तावर्त प्रवर्तकं जयति ते रूपम् ॥९॥

Ekaṃ svarūparūpaṃ prasarasthitivilayabhedatastrividham  |
Pratyekamudayasaṃsthitilayaviśramataścaturvidhaṃ tadapi || 8 ||

Iti vasupañcakasaṃkhyaṃ vidhāya sahajasvarūpamātmīyam  |
Viśvavivartāvarta pravartakaṃ jayati te rūpam || 9 ||

Supreme (jayati) is Your (te) Form (rūpam), the (tat) sole (ekam) nature of one’s own Essence (sva-rūpa-rūpam), made threefold (tri-vidham) according to the divisions of Manifestation, Maintenance and Dissolution (pra-sara-sthiti-vilaya-bhedataḥ), which are one by one (prati-ekam) fourfold (catur-vidham) through the divisions of Rising, Establishment, Withdrawal and Resting --i.e. counts twelve so far-- (udaya-saṃsthiti-laya-viśramataḥ). And (api) having taken (vidhāya) one’s own (ātmīyam) Innate Essential Nature (sahaja-sva-rūpam), which sets the whirlpool of the world and of mind in motion (viśva-vivarta-āvarta-pra-vartakam), counts Thirteen (iti…vasu-paṃcaka-saṃkhyam). || 8-9 ||

𑆱𑆢𑆱𑆢𑇀𑆮𑆴𑆨𑆼𑆢𑆱𑆷𑆠𑆼𑆫𑇀𑆢𑆬𑆤𑆥𑆫𑆳 𑆑𑆳𑆥𑆴 𑆱𑆲𑆘𑆱𑆁𑆮𑆴𑆠𑇀𑆠𑆴𑆂  𑇅
𑆇𑆢𑆴𑆠𑆳 𑆠𑇀𑆮𑆩𑆼𑆮 𑆨𑆓𑆮𑆠𑆴 𑆘𑆪𑆱𑆴 𑆘𑆪𑆳𑆢𑇀𑆪𑆼𑆤 𑆫𑆷𑆥𑆼𑆟 𑇆𑇑𑇐𑇆

सदसद्विभेदसूतेर्दलनपरा कापि सहजसंवित्तिः  ।
उदिता त्वमेव भगवति जयसि जयाद्येन रूपेण ॥१०॥

Sadasadvibhedasūterdalanaparā kāpi sahajasaṃvittiḥ  |
Uditā tvameva bhagavati jayasi jayādyena rūpeṇa || 10 ||

Oh Bhagavatī (bhagavati)! You (tvam) alone (eva) are emerging (uditā) as the ineffable (kā-api) Innate Consciousness (sahaja-saṃvittiḥ), devoted to destroying (dalana-parā) the production of the divisions of being and non-being (sat-asat-vibheda-sūteḥ). As it primarily manifests as your victory over the senses (jayādyena…rūpeṇa…yena), You are Supreme (jayasi)! || 10 ||

𑆘𑆪𑆠𑆴 𑆱𑆩𑆱𑇀𑆠𑆖𑆫𑆳𑆖𑆫𑆮𑆴𑆖𑆴𑆠𑇀𑆫𑆮𑆴𑆯𑇀𑆮𑆥𑇀𑆫𑆥𑆚𑇀𑆖𑆫𑆖𑆤𑆾𑆫𑇀𑆩𑆴  𑇅
𑆃𑆩𑆬𑆱𑇀𑆮𑆨𑆳𑆮𑆘𑆬𑆣𑆿 𑆯𑆳𑆤𑇀𑆠𑆁 𑆑𑆳𑆤𑇀𑆠𑆁 𑆖 𑆠𑆼 𑆫𑆷𑆥𑆩𑇀 𑇆𑇑𑇑𑇆

जयति समस्तचराचरविचित्रविश्वप्रपञ्चरचनोर्मि  ।
अमलस्वभावजलधौ शान्तं कान्तं च ते रूपम् ॥११॥

Jayati samastacarācaravicitraviśvaprapañcaracanormi  |
Amalasvabhāvajaladhau śāntaṃ kāntaṃ ca te rūpam || 11 ||

Supreme (jayati) is your (te) pleasing (kāntam) and (ca) peaceful (śāntam) Nature (rūpam) in the ocean of one’s own Spotless Essence (amala-sva-bhāva-jaladhau), waving with creation, which expands as the manifold world, composed of all the movable and immovable entities (samasta-carā-cara-vicitra-viśva-prapañca-racana-urmi). || 11 ||

𑆱𑆲𑆘𑆾𑆬𑇀𑆬𑆳𑆱𑆮𑆴𑆑𑆳𑆱𑆥𑇀𑆫𑆥𑆷𑆫𑆴𑆠𑆳𑆯𑆼𑆰𑆮𑆴𑆯𑇀𑆮𑆮𑆴𑆨𑆮𑆽𑆰𑆳  𑇅
𑆥𑆷𑆫𑇀𑆟𑆳 𑆠𑆮𑆳𑆩𑇀𑆧 𑆩𑆷𑆫𑇀𑆠𑆴𑆫𑇀𑆘𑆪𑆠𑆴 𑆥𑆫𑆳𑆤𑆤𑇀𑆢𑆱𑆁𑆥𑆷𑆫𑇀𑆟𑆳 𑇆𑇑𑇒𑇆

सहजोल्लासविकासप्रपूरिताशेषविश्वविभवैषा  ।
पूर्णा तवाम्ब मूर्तिर्जयति परानन्दसंपूर्णा ॥१२॥

Sahajollāsavikāsaprapūritāśeṣaviśvavibhavaiṣā  |
Pūrṇā tavāmba mūrtirjayati parānandasaṃpūrṇā || 12 ||

Oh Mother (amba)! This (eṣā) Glory of the entire world is filled with the expansion of your innate creativity (sahaja-ullāsa-vikāsa-pra-pūrita-aśeṣa-viśva-vibhavā). It is your (tava) expanded (pūrṇā) form (mūrtiḥ), and since it is completely full of Supreme Joy (parā-ānanda-saṃpūrṇā), You are Supreme (jayati). || 12 ||

𑆑𑆮𑆬𑆴𑆠𑆱𑆑𑆬𑆘𑆓𑆠𑇀𑆠𑇀𑆫𑆪𑆮𑆴𑆑𑆛𑆩𑆲𑆳𑆑𑆳𑆬𑆑𑆮𑆬𑆤𑆾𑆢𑇀𑆪𑆶𑆑𑇀𑆠𑆳  𑇅
𑆇𑆥𑆨𑆶𑆑𑇀𑆠𑆨𑆳𑆮𑆮𑆴𑆨𑆮𑆥𑇀𑆫𑆨𑆮𑆳𑆥𑆴 𑆑𑆸𑆯𑆾𑆢𑆫𑆵 𑆘𑆪𑆱𑆴 𑇆𑇑𑇓𑇆

कवलितसकलजगत्त्रयविकटमहाकालकवलनोद्युक्ता  ।
उपभुक्तभावविभवप्रभवापि कृशोदरी जयसि ॥१३॥

Kavalitasakalajagattrayavikaṭamahākālakavalanodyuktā  |
Upabhuktabhāvavibhavaprabhavāpi kṛśodarī jayasi || 13 ||

You are the Supreme (jayasi) Kṛśodarī, the thin bellied (kṛśa-udarī), who, though (api) engages in the act of swallowing the fearful great lord of Time, who consumed all the three worlds (kavalita-sakala-jagat-traya-vikaṭa-mahā-kāla-kavalana-udyuktā), are the Source of Glory when mundane existence is swallowed (upa-bhukta-bhāva-vibhava-pra-bhavā). || 13 ||

𑆫𑆷𑆥𑆠𑇀𑆫𑆪𑆥𑆫𑆴𑆮𑆫𑇀𑆘𑆴𑆠𑆩𑆱𑆩𑆁 𑆫𑆷𑆥𑆠𑇀𑆫𑆪𑆳𑆤𑇀𑆠𑆫𑆮𑇀𑆪𑆳𑆥𑆴  𑇅
𑆃𑆤𑆶𑆨𑆮𑆫𑆷𑆥𑆩𑆫𑆷𑆥𑆁 𑆘𑆪𑆠𑆴 𑆥𑆫𑆁 𑆑𑆴𑆩𑆥𑆴 𑆠𑆼 𑆫𑆷𑆥𑆩𑇀 𑇆𑇑𑇔𑇆

रूपत्रयपरिवर्जितमसमं रूपत्रयान्तरव्यापि  ।
अनुभवरूपमरूपं जयति परं किमपि ते रूपम् ॥१४॥

Rūpatrayaparivarjitamasamaṃ rūpatrayāntaravyāpi  |
Anubhavarūpamarūpaṃ jayati paraṃ kimapi te rūpam || 14 ||

Supreme (jayati) is your (te) inconceivable (kim-api) and unparalleled (asamam) Supreme (param) Nature (rūpam), which assumes the form of perception (anu-bhava-rūpam), but remains formless (arūpam). Though it is devoid of the triplet of forms --i.e. subject, etc.-- (rūpa-traya-pari-varjitam), also pervades the heart of it (rūpa-traya-antara-vyāpi). || 14 ||

𑆃𑆮𑇀𑆪𑆪𑆩𑆑𑆶𑆬𑆩𑆩𑆼𑆪𑆁 𑆮𑆴𑆓𑆬𑆴𑆠𑆱𑆢𑆱𑆢𑇀𑆮𑆴𑆮𑆼𑆑𑆑𑆬𑇀𑆬𑆾𑆬𑆩𑇀  𑇅
𑆘𑆪𑆠𑆴 𑆥𑇀𑆫𑆑𑆳𑆯𑆮𑆴𑆨𑆮𑆱𑇀𑆦𑆵𑆠𑆁 𑆑𑆳𑆬𑇀𑆪𑆳𑆂 𑆥𑆫𑆁 𑆣𑆳𑆩 𑇆𑇑𑇕𑇆

अव्ययमकुलममेयं विगलितसदसद्विवेककल्लोलम्  ।
जयति प्रकाशविभवस्फीतं काल्याः परं धाम ॥१५॥

Avyayamakulamameyaṃ vigalitasadasadvivekakallolam  |
Jayati prakāśavibhavasphītaṃ kālyāḥ paraṃ dhāma || 15 ||

Supreme (jayati) is the imperishable (avyayam) and immeasurable (ameyam) transcendental (akulam) Supreme (param) Abode (dhāma) of Kālī (kālyāḥ), full of the majesty of Light (prakāśa-vibhava-sphītam). It is the wave of discriminative Knowledge, in which the notions of being and non-being dissolve (vigalita-sat-asat-viveka-kallolam). || 15 ||

𑆉𑆠𑆶𑆩𑆶𑆤𑆴𑆱𑆁𑆒𑇀𑆪𑆁 𑆫𑆷𑆥𑆁 𑆮𑆴𑆨𑆘𑇀𑆪 𑆥𑆚𑇀𑆖𑆥𑇀𑆫𑆑𑆳𑆫𑆩𑆼𑆑𑆽𑆑𑆩𑇀  𑇅
𑆢𑆴𑆮𑇀𑆪𑆿𑆔𑆩𑆶𑆢𑇀𑆓𑆴𑆫𑆤𑇀𑆠𑆵 𑆘𑆪𑆠𑆴 𑆘𑆓𑆠𑇀𑆠𑆳𑆫𑆴𑆟𑆵 𑆘𑆤𑆤𑆵 𑇆𑇑𑇖𑇆

ऋतुमुनिसंख्यं रूपं विभज्य पञ्चप्रकारमेकैकम्  ।
दिव्यौघमुद्गिरन्ती जयति जगत्तारिणी जननी ॥१६॥

Ṛtumunisaṃkhyaṃ rūpaṃ vibhajya pañcaprakāramekaikam  |
Divyaughamudgirantī jayati jagattāriṇī jananī || 16 ||

Supreme (jayati) is the Mother (jananī), who, after dividing (vibhajya) her own thirteenfold (ṛtu-muni-saṃkhyam) Nature (rūpam) one by one (ekaikam) in a five-fold manner -becoming sixtyfivefold- (pañca-prakāram), enables one to cross the ocean of the universe (jagat-tāriṇī) by manifesting (udgirantī) the Divine Flow --i.e. the Vṛndacakram-- (divya-ogham). || 16 ||

𑆨𑆷𑆢𑆴𑆓𑇀𑆓𑆾𑆒𑆓𑆢𑆼𑆮𑆵𑆖𑆑𑇀𑆫𑆬𑆱𑆘𑇀𑆘𑇀𑆚𑆳𑆤𑆮𑆴𑆨𑆮𑆥𑆫𑆴𑆥𑆷𑆫𑇀𑆟𑆩𑇀  𑇅
𑆤𑆴𑆫𑆶𑆥𑆩𑆮𑆴𑆯𑇀𑆫𑆳𑆤𑇀𑆠𑆴𑆩𑆪𑆁 𑆯𑇀𑆫𑆵𑆥𑆵𑆜𑆁 𑆘𑆪𑆠𑆴 𑆠𑆼 𑆫𑆷𑆥𑆩𑇀 𑇆𑇑𑇗𑇆

भूदिग्गोखगदेवीचक्रलसज्ज्ञानविभवपरिपूर्णम्  ।
निरुपमविश्रान्तिमयं श्रीपीठं जयति ते रूपम् ॥१७॥

Bhūdiggokhagadevīcakralasajjñānavibhavaparipūrṇam  |
Nirupamaviśrāntimayaṃ śrīpīṭhaṃ jayati te rūpam || 17 ||

Supreme (jayati) is your (te) Nature (rūpam ), known as the venerable Pīṭha or Sacred Seat (śrī-pīṭham), which consists of an incomparable Rest (nirupama-viśrānti-mayam), full of the Glory of perception, coming to light through the Wheels of the Goddess which pervade the external world, the external and internal senses, and the subject -bhūcarīcakra, dikcarīcakra, gocarīcakra and khecarīcakra- (bhū-dik-go-kha-ga-devī-cakra-lasat-jñāna-vibhava-paripūrṇam). || 17 ||

𑆥𑇀𑆫𑆬𑆪𑆬𑆪𑆳𑆤𑇀𑆠𑆫𑆨𑆷𑆩𑆿 𑆮𑆴𑆬𑆱𑆴𑆠𑆱𑆢𑆱𑆠𑇀𑆥𑇀𑆫𑆥𑆚𑇀𑆖𑆥𑆫𑆴𑆲𑆵𑆤𑆳𑆩𑇀  𑇅
𑆢𑆼𑆮𑆴 𑆤𑆴𑆫𑆶𑆠𑇀𑆠𑆫𑆠𑆫𑆳𑆁 𑆤𑆿𑆩𑆴 𑆱𑆢𑆳 𑆱𑆫𑇀𑆮𑆠𑆂 𑆥𑇀𑆫𑆑𑆛𑆳𑆩𑇀 𑇆𑇑𑇘𑇆

प्रलयलयान्तरभूमौ विलसितसदसत्प्रपञ्चपरिहीनाम्  ।
देवि निरुत्तरतरां नौमि सदा सर्वतः प्रकटाम् ॥१८॥

Pralayalayāntarabhūmau vilasitasadasatprapañcaparihīnām  |
Devi niruttaratarāṃ naumi sadā sarvataḥ prakaṭām || 18 ||

Oh Devī (devi)! I praise (naumi) the Greater than the greatest (niruttaratarām), who is free of the expansion that appears as ‘being and non-being’ (vilasita-sat-asat-pra-pañca-parihīnām) on the stage where dissolution itself dissolves (pralaya-laya-antara-bhūmau), and therefore, constantly (sadā) evident (prakaṭām) everywhere (sarvataḥ). || 18 ||

𑆪𑆳𑆢𑆸𑆕𑇀𑆩𑆲𑆳𑆯𑇀𑆩𑆯𑆳𑆤𑆼 𑆢𑆸𑆰𑇀𑆛𑆁 𑆢𑆼𑆮𑇀𑆪𑆳𑆂 𑆱𑇀𑆮𑆫𑆷𑆥𑆩𑆑𑆶𑆬𑆱𑇀𑆡𑆩𑇀  𑇅
𑆠𑆳𑆢𑆸𑆓𑇀𑆘𑆓𑆠𑇀𑆠𑇀𑆫𑆪𑆩𑆴𑆢𑆁 𑆨𑆮𑆠𑆶 𑆠𑆮𑆳𑆩𑇀𑆧 𑆥𑇀𑆫𑆱𑆳𑆢𑆼𑆤 𑇆𑇑𑇙𑇆

यादृङ्महाश्मशाने दृष्टं देव्याः स्वरूपमकुलस्थम्  ।
तादृग्जगत्त्रयमिदं भवतु तवाम्ब प्रसादेन ॥१९॥

Yādṛṅmahāśmaśāne dṛṣṭaṃ devyāḥ svarūpamakulastham  |
Tādṛgjagattrayamidaṃ bhavatu tavāmba prasādena || 19 ||

May this (idam) threefold world becomes just like (tādṛś-jagat-trayam…bhavatu) the Essential Nature (sva-rūpam) of Devī (devyāḥ), standing in transcendence (akula-stham), as (yādṛś) I have perceived It (dṛṣṭam) by your (tava) Favor (prasādena) on the great Cremation Ground (mahā-śmaśāne), Oh Mother (amba)! || 19 ||,

𑆅𑆠𑇀𑆡𑆁 𑆱𑇀𑆮𑆫𑆷𑆥𑆱𑇀𑆠𑆶𑆠𑆴𑆫𑆨𑇀𑆪𑆣𑆳𑆪𑆴 𑆱𑆩𑇀𑆪𑆑𑇀𑆱𑆩𑆳𑆮𑆼𑆯𑆢𑆯𑆳𑆮𑆯𑆼𑆤  𑇅
𑆩𑆪𑆳 𑆯𑆴𑆮𑆼𑆤𑆳𑆱𑇀𑆠𑆶 𑆯𑆴𑆮𑆳𑆪 𑆱𑆩𑇀𑆪𑆕𑇀𑆩𑆩𑆽𑆮 𑆮𑆴𑆯𑇀𑆮𑆱𑇀𑆪 𑆠𑆶 𑆩𑆕𑇀𑆓𑆬𑆳𑆪 𑇆𑇒𑇐𑇆

इत्थं स्वरूपस्तुतिरभ्यधायि सम्यक्समावेशदशावशेन  ।
मया शिवेनास्तु शिवाय सम्यङ्ममैव विश्वस्य तु मङ्गलाय ॥२०॥

Itthaṃ svarūpastutirabhyadhāyi samyaksamāveśadaśāvaśena  |
Mayā śivenāstu śivāya samyaṅmamaiva viśvasya tu maṅgalāya || 20 ||

In this manner (ittham), being Śiva (śivena), I (mayā) presented (abhyadhāyi) this praise of one’s Essential Nature (sva-rūpa-stutiḥ) through the authority of a complete absorption into It (samyak-samāveśa-daśā-vaśena). Let (astu) it be for the welfare (śivāya) and happiness (maṅgalāya) of the world (viśvasya…tu), which is nothing but (eva) entirely my own Nature (samyak…mama). || 20 ||

𑇆𑆑𑆸𑆠𑆴𑆫𑆴𑆪𑆁 𑆯𑇀𑆫𑆵𑆘𑇀𑆚𑆳𑆤𑆤𑆼𑆠𑇀𑆫𑆥𑆳𑆢𑆳𑆤𑆳𑆩𑆴𑆠𑆴 𑆯𑆴𑆮𑆩𑇀𑇆

॥कृतिरियं श्रीज्ञाननेत्रपादानामिति शिवम्॥

 || Kṛtiriyaṃ śrījñānanetrapādānāmiti śivam ||

This (iyam) work (kṛtiḥ) is written by most venerable Jñānanetra (śrī‑jñāna-netra-pādānām). Let there be (iti) welfare for all (śivam)! ||

Sanskrit source:

Svāmī Lakṣmaṇa Joo

loading...