Mahānaya

Vṛndacakram

The Wheel of the Multitude

Maheśvarānandaḥ

Vṛndacakram section from the Mahārthamañjarīparimalaḥ

𑆍𑆮𑆁 𑆱𑇀𑆡𑆷𑆬𑆁 𑆢𑆼𑆲𑆁 𑆥𑆵𑆜𑆠𑆪𑆾𑆥𑆳𑆱𑇀𑆪𑆩𑆶𑆥𑆥𑆳𑆢𑇀𑆪
𑆱𑆷𑆑𑇀𑆰𑇀𑆩𑆩𑆥𑇀𑆪𑆼𑆮𑆁 𑆮𑆴𑆩𑆫𑇀𑆰𑇀𑆛𑆮𑇀𑆪𑆩𑆴𑆠𑇀𑆪𑆶𑆤𑇀𑆩𑆵𑆬𑆪𑆴𑆠𑆶𑆁 𑆮𑆸𑆤𑇀𑆢𑆖𑆑𑇀𑆫𑆁
𑆥𑆫𑇀𑆪𑆳𑆬𑆾𑆖𑆪𑆠𑆴 𑇅

एवं स्थूलं देहं पीठतयोपास्यमुपपाद्य
सूक्ष्ममप्येवं विमर्ष्टव्यमित्युन्मीलयितुं वृन्दचक्रं
पर्यालोचयति ।

Evaṃ sthūlaṃ dehaṃ pīṭhatayopāsyamupapādya
Sūkṣmamapyevaṃ vimarṣṭavyamityunmīlayituṃ vṛndacakraṃ
Paryālocayati |

So (evam), the gross (sthūlam) body (deham) is to be worshipped (upāsyam) (and) proved to be also subtle (sūkṣmam…upapādyam…api) by the State of the Pīṭha (pīṭhatayā), and (evam) it is to be inquired into (vimarṣṭavyam); so (iti), to make the Vṛndacakram (vṛndacakram) revealed (unmīlayitum), (we will) ponder over it (paryālocayati).  |

𑆥𑇀𑆫𑆑𑆛𑆴𑆠𑆥𑆚𑇀𑆖𑆱𑇀𑆑𑆤𑇀𑆣𑆼 𑆖𑆠𑆶𑆰𑇀𑆰𑆰𑇀𑆛𑆴𑆫𑇀𑆨𑆮𑆤𑇀𑆠𑆴 𑆮𑆸𑆤𑇀𑆢𑆖𑆑𑇀𑆫𑆼 𑇅

प्रकटितपञ्चस्कन्धे चतुष्षष्टिर्भवन्ति वृन्दचक्रे ।

Prakaṭitapañcaskandhe catuṣṣaṣṭirbhavanti vṛndacakre |

The Sixty-four (Yoginī-s) (catuṣṣaṣṭiḥ) exist (bhavanti) in the Vṛndacakram (vṛndacakre), made of (its) five manifested elements (prakaṭita-pañca-skandhe).  |

𑆮𑆸𑆤𑇀𑆢𑆳𑆤𑆳𑆁 𑆖𑆑𑇀𑆫𑆁 𑆮𑆸𑆤𑇀𑆢𑆖𑆑𑇀𑆫𑆩𑇀 𑇅 𑆮𑆸𑆤𑇀𑆢𑆯𑇀𑆖 𑆱𑆤𑇀𑆢𑆾𑆲𑆳𑆠𑇀𑆩𑆳  𑇅
𑆠𑆳𑆢𑆸𑆑𑇀𑆠𑇀𑆮𑆁 𑆖 𑆠𑆱𑇀𑆪 𑆱𑇀𑆮𑆠𑆂 𑆥𑆶𑆫𑇀𑆪𑆰𑇀𑆛𑆑𑆩𑆪𑆠𑆪𑆳
𑆘𑇀𑆚𑆳𑆤𑆱𑆴𑆢𑇀𑆣𑆳𑆢𑆴𑆥𑆚𑇀𑆖𑆑𑆱𑆩𑆰𑇀𑆛𑆴𑆱𑇀𑆮𑆨𑆳𑆮𑆠𑇀𑆮𑆳𑆠𑇀 𑇅 𑆠𑆖𑇀𑆖
𑆥𑇀𑆫𑆑𑆛𑆴𑆠𑆥𑆚𑇀𑆖𑆱𑇀𑆑𑆤𑇀𑆣𑆩𑇀 𑇅 𑆘𑇀𑆚𑆳𑆤𑆱𑆴𑆢𑇀𑆣𑆳𑆂 𑆰𑆾𑆝𑆯,
𑆩𑆤𑇀𑆠𑇀𑆫𑆱𑆴𑆢𑇀𑆣𑆳𑆯𑇀𑆖𑆠𑆶𑆫𑇀𑆮𑆴𑆁𑆯𑆠𑆴𑆂, 𑆩𑆼𑆬𑆳𑆥𑆱𑆴𑆢𑇀𑆣𑆳 𑆢𑇀𑆮𑆳𑆢𑆯, 𑆯𑆳𑆑𑇀𑆠𑆱𑆴𑆢𑇀𑆣𑆳
𑆃𑆰𑇀𑆛𑆿, 𑆯𑆳𑆩𑇀𑆨𑆮𑆱𑆴𑆢𑇀𑆣𑆳𑆯𑇀𑆖𑆠𑆱𑇀𑆫 𑆅𑆠𑆴 𑆨𑆕𑇀𑆓𑇀𑆪𑆳
𑆥𑆚𑇀𑆖𑆮𑆳𑆲𑆑𑇀𑆫𑆩𑆳𑆤𑆶𑆓𑆶𑆟𑇀𑆪𑆳𑆢𑆶𑆢𑇀𑆨𑆳𑆮𑆴𑆠𑆥𑆚𑇀𑆖𑆥𑇀𑆫𑆑𑆳𑆫𑆩𑇀 𑇅 𑆄𑆲𑆠𑇀𑆪
𑆖𑆠𑆶𑆰𑇀𑆰𑆰𑇀𑆛𑆴𑆫𑇀𑆧𑆸𑆤𑇀𑆢𑆖𑆑𑇀𑆫𑆩𑇀 𑇅 𑆠𑆠𑇀𑆫 𑆯𑇀𑆫𑆵𑆑𑆳𑆬𑆱𑆕𑇀𑆑𑆫𑇀𑆰𑆟𑇀𑆪𑆥𑆫𑆥𑆫𑇀𑆪𑆳𑆪𑆳
𑆫𑆶𑆢𑇀𑆫𑆫𑆿𑆢𑇀𑆫𑆼𑆯𑇀𑆮𑆫𑆵 𑆥𑆚𑇀𑆖𑆰𑆰𑇀𑆛𑆴𑆠𑆩𑆵 𑆱𑆫𑇀𑆮𑆳𑆤𑆶𑆮𑆸𑆠𑇀𑆠𑆼𑆠𑆴 𑆤 𑆥𑆸𑆡𑆓𑇀 𑆓𑆟𑇀𑆪𑆠𑆼 𑇅

वृन्दानां चक्रं वृन्दचक्रम् । वृन्दश्च सन्दोहात्मा  ।
तादृक्त्वं च तस्य स्वतः पुर्यष्टकमयतया
ज्ञानसिद्धादिपञ्चकसमष्टिस्वभावत्वात् । तच्च
प्रकटितपञ्चस्कन्धम् । ज्ञानसिद्धाः षोडश,
मन्त्रसिद्धाश्चतुर्विंशतिः, मेलापसिद्धा द्वादश, शाक्तसिद्धा
अष्टौ, शाम्भवसिद्धाश्चतस्र इति भङ्ग्या
पञ्चवाहक्रमानुगुण्यादुद्भावितपञ्चप्रकारम् । आहत्य
चतुष्षष्टिर्बृन्दचक्रम् । तत्र श्रीकालसङ्कर्षण्यपरपर्याया
रुद्ररौद्रेश्वरी पञ्चषष्टितमी सर्वानुवृत्तेति न पृथग् गण्यते ।

Vṛndānāṃ cakraṃ vṛndacakram | Vṛndaśca sandohātmā  |
Tādṛktvaṃ ca tasya svataḥ puryaṣṭakamayatayā
Jñānasiddhādipañcakasamaṣṭisvabhāvatvāt | Tacca
Prakaṭitapañcaskandham | Jñānasiddhāḥ ṣoḍaśa,
Mantrasiddhāścaturviṃśatiḥ, melāpasiddhā dvādaśa, śāktasiddhā
Aṣṭau, śāmbhavasiddhāścatasra iti bhaṅgyā
Pañcavāhakramānuguṇyādudbhāvitapañcaprakāram | Āhatya
Catuṣṣaṣṭirbṛndacakram | Tatra śrīkālasaṅkarṣaṇyaparaparyāyā
Rudraraudreśvarī pañcaṣaṣṭitamī sarvānuvṛtteti na pṛthag gaṇyate |

The Wheel (cakram) of the Multitude (vṛndānām) is the Vṛndacakram (vṛnda-cakram). And (ca) Vṛnda (vṛndaḥ) is characterized by Totality (sandoha-ātmā). (There is) its (tasya) ‘Similarity’ (tāt-ṛktvam) with one’s own (svataḥ) condition, (which) is made of the puryaṣṭaka or the subtle body (puryaṣṭaka-maya-tayā) because of the essential nature of the fivefold aggregate or totality beginning with the Jñānasiddha-s (jñānasiddha-ādi-pañcaka-samaṣṭi-svabhāvatvāt). And (ca) that (tat) is the manifested fivefold element (prakaṭita-pañca-skandham). The Jñānasiddha-s (jñānasiddhāḥ) are sixteen in number (ṣoḍaśa). The Mantrasiddha-s (mantrasiddhāḥ) are twenty-four (caturviṃśatiḥ). The Melāpasiddha-s (melāpasiddhāḥ) are twelve (dvādaśa). The Śāktasiddha-s are (śāktasiddhāḥ) eight (aṣṭau) (and) the Śāmbhavasiddha-s (śāmbhavasiddhāḥ) are four (catasraḥ…iti) according to the process of the Fivefold Flow (of Devī) (pañcavāha-krama-anuguṇyāt) in an indirect manner (bhaṅgyā) produced in (this) fivefold way (udbhāvita-pañca-prakāram). Having pierced (āhatya), the Vṛndacakram (vṛndacakram) (becomes) Sixtyfourfold (catuṣṣaṣṭiḥ). There (tatra), the superior method of Venerable Kālasaṅkarṣaṇī (śrī-kāla-saṅkarṣaṇī-apara-paryāyā) is Rudraraudreśvarī (rudraraudreśvarī), the Sixtyfifth (pañcaṣaṣṭitamī), followed by everyone (sarva-anuvṛttā…iti), counted (gaṇyate) unseparated --i.e. the 65th is the union of the 64-- (na pṛthak).

And (ca) that (tat):

Dhāmamudrāvarṇakalāsaṃvidbhāvasvabhāvataḥ  |
Pātāniketadṛṣṭyā ca vṛndacakraṃ prakāśitam ||

“Through the viewpoints of Dhāma, Mudrā, Varṇa, Kalā, Saṃvitsvabhāva, Bhāvasvabhāva, Pāta and Aniketa or Abodes, Seals, Letters, Parts, Essential Nature from the viewpoint of Consciousness, Essential Nature from the viewpoint of manifestation, Descents, and (ca) Unlocated Conditions (dhāma-mudrā-varṇa-kalā-saṃvit-bhāva-svabhāvataḥ…pāta-aniketa-dṛṣṭyā), the Vṛndacakram (vṛndacakram) will be explained (here) (prakāśitam).”

(Arṇasiṃhaḥ - Mahānayaprakāśaḥ 151.)

𑆅𑆠𑆴 𑆤𑇀𑆪𑆳𑆪𑆳𑆢𑆰𑇀𑆛𑆣𑆳 𑆨𑆮𑆠𑆴  𑇅
𑆠𑆠𑇀𑆫 𑆣𑆳𑆩𑆳𑆤𑆴 𑆱𑇀𑆡𑆳𑆤𑆳𑆤𑆴 𑆘𑇀𑆚𑆳𑆤𑆱𑆴𑆢𑇀𑆣𑆳𑆢𑆵𑆤𑆳𑆁 𑆑𑇀𑆫𑆩𑆳𑆠𑇀
𑆑𑆤𑇀𑆢𑆤𑆳𑆨𑆴𑆲𑆸𑆠𑇀𑆑𑆟𑇀𑆜𑆨𑇀𑆫𑆷𑆩𑆣𑇀𑆪𑆫𑆷𑆥𑆳𑆟𑆴  𑇅
𑆩𑆶𑆢𑇀𑆫𑆳𑆂 𑆑𑆫𑆕𑇀𑆑𑆴𑆟𑇀𑆪𑆳𑆢𑆪𑆂 𑇅 𑆪𑆢𑆶𑆑𑇀𑆠𑆩𑇀 -

इति न्यायादष्टधा भवति  ।
तत्र धामानि स्थानानि ज्ञानसिद्धादीनां क्रमात्
कन्दनाभिहृत्कण्ठभ्रूमध्यरूपाणि  ।
मुद्राः करङ्किण्यादयः । यदुक्तम् -

Iti nyāyādaṣṭadhā bhavati  |
Tatra dhāmāni sthānāni jñānasiddhādīnāṃ kramāt kandanābhihṛtkaṇṭhabhrūmadhyarūpāṇi  |
Mudrāḥ karaṅkiṇyādayaḥ | Yaduktam -

So (iti), in the right manner (nyāyāt), (this) eightfold (way of explanation) (aṣṭadhā) exists (bhavati). There (tatra), The Abodes (dhāmāni) of Resting (sthānāni) for the Jñānasiddhā-s, etc. (jñāna-siddhādīnām) (are as follow) in this order (kramāt): The aspects of Kanda, Nābhi, Hṛt, Kaṇṭha and Bhrūmadhya or bulbous root, navel, heart, throat and between the eyebrows (kanda-nābhi-hṛt-kaṇṭha-bhrūmadhya-rūpāṇi). The Mudrā-s (mudrāḥ) (of them also in this order): Karaṅkiṇī, etc. (karaṅkiṇī-ādayaḥ) As it has been said (in Anonymous Mahānayaprakāśaḥ 7.127) (yat-uktam):

Mudrāvibhāgaḥ or the Division of Mudrā-s

Karaṅkiṇī krodhanī ca bhairavī lelihānikā  |
Khecarī ceti mudrāyāḥ pañcātmakatayā sthitiḥ ||

𑆅𑆠𑆴 𑇅

इति ।

Iti |

“Karaṅkiṇī (karaṅkiṇī), Krodhinī (krodhinī), Bhairavī (bhairavī), Lelihānī (lelihānikā) and (ca ca) Khecarī (khecarī) are (iti) the Mudrā-s (mudrāyāḥ), maintained (sthitiḥ) through (their) fivefold nature (pañcātmakatayā). || ”

𑆠𑆡𑆳 𑆯𑇀𑆫𑆵𑆮𑆴𑆘𑇀𑆚𑆳𑆤𑆨𑆛𑇀𑆛𑆳𑆫𑆑𑆼 -

तथा श्रीविज्ञानभट्टारके -

Tathā śrīvijñānabhaṭṭārake -

And (tathā) in Most Venerable Vijñānabhairava (Śloka 77.) (śrī-vijñāna-bhaṭṭārake):

Karaṅkiṇyā krodhanayā bhairavyā lelihānayā  |
Khecaryā dṛṣṭikāle ca parā vyāptiḥ prakāśate ||

𑆅𑆠𑆴 𑇅

इति ।

Iti |

“When there is direct experience or practice (dṛṣṭi-kāle) through Karaṅkiṇī (karaṅkiṇyā), Krodhinī (krodhanayā), Bhairavī (bhairavyā), Lelihānī (lelihānayā) and (ca) Khecarī (khecaryā), Supreme (parā) Pervasion (vyāptiḥ) shines (prakāśate…iti). || ”

𑆩𑆶𑆢𑇀𑆫𑆳𑆟𑆳𑆁 𑆧𑆤𑇀𑆣𑆥𑇀𑆫𑆑𑆳𑆫𑆯𑇀𑆖 𑆠𑆠𑇀𑆫𑆽𑆮𑆾𑆥𑆥𑆳𑆢𑆴𑆠𑆂 𑇅 𑆪𑆡𑆳 -

मुद्राणां बन्धप्रकारश्च तत्रैवोपपादितः । यथा -

Mudrāṇāṃ bandhaprakāraśca tatraivopapāditaḥ | Yathā -

And (ca) the way of building (bandha-prakāraḥ) (these) mudrā-s (mudrāṇām) are also (tatra…eva) presented (in Vijñānabhairava, Śloka -s 78-82) (upapāditaḥ…yathā):

Mṛdvāsane sphijaikena hastapādaṃ nirāśrayam  |
Nidhāya tatprasaṅgena parā pūrṇā matirbhavet ||

To build Karaṅkiṇīmudrā:

“ (One should) sit on a soft cushion (mṛdvāsane) only with the buttocks (sphijaikena) (and leave) the arms and the feet (hastapādam) without any support (nirāśrayam). Having established in that (posture) (nidhāya…tat…prasaṅgena), the mind (matiḥ) becomes (bhavet) Supreme (parā) and Full (pūrṇā). || ”

Upaviśyāsane samyagbāhū kṛtvārdhakuñcitau  |
Kakṣavyomni manaḥ kurvanśamamāyāti tallayāt ||

“Having sat down (upaviśya) on a seat (asane) properly (samyak), and after making (kṛtvā) the arms (bāhū) half-curved (kṛtvā), (one should) make (kurvan) (one’s) mind (manaḥ) concentrated on the armpits (kakṣa-vyomni), then (one) enters (āyāti) calmness (śamam) due to the dissolution of (one’s) mind (cit-layāt). || ”

To build Bhairavīmudrā:

Sthūlarūpasya bhāvasya stabdhāṃ dṛṣṭiṃ nipātya ca  |
Acireṇa nirādhāraṃ manaḥ kṛtvā śivaṃ vrajet ||

“One should cast (nipātya) (his) gaze (dṛṣṭim) firmly fixed (stabdhām) on a gross --i.e external-- (sthūla-rūpasya) object (bhāvasya), then (ca) making (kṛtvā) one’s mind (manaḥ) supportless (nirādhāram), (one) proceeds (vrajet) to Śiva (śivam) in a short time (acireṇa). || ”

Madhyajihve sphāritāsye madhye nikṣipya cetanām  |
Hoccāraṃ manasā kurvantataḥ śānte pralīyate ||

After casting (nikipya) (ones) mind (cetanām) in the middle of the tounge (madhyajihve) inside (madhye) (ones) opened mouth (sphāritāsye), one should (kurvan) utter the letter ha (ha-uccāram) mentally (manasā), then (tata) (one) becomes merged (pralīyate) into peace (śānte). || 

Āsane śayane sthitvā nirādhāraṃ vicintayet  |
Svaṃ dehaṃ manasi kṣīṇe kṣaṇātkṣīṇāśayo bhavet ||

𑆅𑆠𑆴 𑇅

इति ।

Iti |

“Having established (sthitvā) on a seat (āsane) or bed (śayane), one should contemplate (vicintayet) on his (svam) body (deham) as being unsupported (nirādhāram). (Then,) when the mind (manasi) (becomes) vanished (kṣīṇe) in a flash (kṣīṇe), (one’s) feelings and thoughts become also vanished (kṣīṇa-āśayaḥ…bhavet…iti). || ”

About Karaṅkiṇīmudrā of the Jñānasiddha-s

𑆠𑆠𑇀𑆠𑇀𑆮𑆮𑆸𑆠𑇀𑆠𑇀𑆪𑆳 𑆠𑆶 𑆑𑆫𑆕𑇀𑆑𑆴𑆟𑆵 𑆤𑆳𑆩 𑆱𑇀𑆮𑆢𑆼𑆲𑆼𑆤𑇀𑆢𑇀𑆫𑆴𑆪𑆳𑆒𑇀𑆪𑆨𑆼𑆢𑆮𑆴𑆓𑆬𑆤𑆥𑇀𑆫𑆓𑆬𑇀𑆨𑆳 𑆩𑆶𑆢𑇀𑆫𑆳  𑇅
𑆪𑆡𑆳 𑆯𑇀𑆫𑆵𑆖𑆴𑆢𑇀𑆓𑆓𑆤𑆖𑆤𑇀𑆢𑇀𑆫𑆴𑆑𑆳𑆪𑆳𑆩𑇀

तत्त्ववृत्त्या तु करङ्किणी नाम स्वदेहेन्द्रियाख्यभेदविगलनप्रगल्भा मुद्रा  ।
यथा श्रीचिद्गगनचन्द्रिकायाम्

Tattvavṛttyā tu karaṅkiṇī nāma svadehendriyākhyabhedavigalanapragalbhā mudrā  |
Yathā śrīcidgaganacandrikāyām

Through the appearance of reality (tattva-vṛttyā), the Mudrā (mudrā), (which) is developed by the fusion of the duality appearing as one’s senses and bodies (sva-deha-indriya-ākhya-bheda-vigalana-pragalbhā) is called (nāma) Karaṅkiṇī (karaṅkiṇī). As (it has been said) (yathā) in Venerable Cidgaganacandrikā (Śloka 117.) (śrī-cit-gagana-candrikāyām).

Antaramba bahirapyamī karā ye tavākṣatanavo'ṅka eṣa yaḥ  |
Vigraho dvitayamapyataḥ paraṃ cinnabho nayasi naḥ karaṅkiṇī ||

𑆅𑆠𑆴 𑇅

इति ।

Iti |

“Oh Mother (amba)! (You are) Karaṅkiṇī (karaṅkiṇī…iti), (when) the senses (karāḥ), which (ye) are Your bodies (tava…akṣa-tanavaḥ), are this (eṣa) crooked (aṅkaḥ) formation (vigrahaḥ) consisting of the duality (dvitayam) of internal (antar) and (api) external (bahiḥ), which (yaḥ) (You) lead (nayasi) so (ataḥ) to the Supreme (param) Void of Consciousness (cit-nabhaḥ) for us (naḥ). || ”

About Krodhanīmudrā of the Mantrasiddha-s

𑆥𑆸𑆡𑆴𑆮𑇀𑆪𑆳𑆢𑆴𑆥𑇀𑆫𑆑𑆸𑆠𑇀𑆪𑆤𑇀𑆠𑆁 𑆠𑆠𑇀𑆠𑇀𑆮𑆱𑆤𑇀𑆢𑆾𑆲𑆩𑆤𑇀𑆠𑆂𑆱𑆁𑆘𑆴𑆲𑆵𑆫𑇀𑆰𑆳𑆬𑆑𑇀𑆰𑆟𑆼𑆤
𑆑𑇀𑆫𑆾𑆣𑆼𑆤 𑆱𑇀𑆮𑆳𑆠𑇀𑆩𑆫𑆷𑆥𑆠𑆳𑆁 𑆤𑆪𑆠𑆴 𑆑𑇀𑆫𑆾𑆣𑆤𑆵 𑇅 𑆪𑆡𑆳 -

पृथिव्यादिप्रकृत्यन्तं तत्त्वसन्दोहमन्तःसंजिहीर्षालक्षणेन
क्रोधेन स्वात्मरूपतां नयति क्रोधनी । यथा -

Pṛthivyādiprakṛtyantaṃ tattvasandohamantaḥsaṃjihīrṣālakṣaṇena
Krodhena svātmarūpatāṃ nayati krodhanī | Yathā -

Krodhanī (krodhanī) leads (nayati) to the Nature of one’s own Self (svātmarūpatām) through Krodha or Wrath (krodhena), (which is) characterized by the internal desire to seize and ravish (or being ravished by the Essence of) (antaḥ…saṃjihīrṣā-lakṣaṇena) the collection of tattva-s ranging from Pṛthivī to Prakṛti (pṛthivy-ādi-prakṛti-antam tattva-sandoham). As (it has been said in Venerable Cidgaganacandrikā Śloka 118.) (yathā):

Yatprakṛtyavadhi tattvamaṇḍalaṃ kṣmāmukhaṃ parimitagrahāspadam  |
Krodhanī tvamasi saṃjihīrṣayā mantramūrtiriha tasya jṛmbhikā ||

Iti |

“You (tvam) are (asi) Krodhanī (krodhanī), the embodiment of Mantra (mantra-mūrtiḥ) here --i.e. in our Doctrine-- (iha), the wide open mouth (jṛmbhikā), when (You) want to seize (saṃjihīrṣayā) the collection of the tattva-s (tasya…tattvamaṇḍalam) from the earth (prakṛtyavadhi) to prakṛti (kṣmāmukham) that is (yat) the abode of limited perception (parimita-graha-āspadam). || ”

About Bhairavīmudrā of the Melāpasiddha-s

𑆃𑆤𑇀𑆠𑆫𑇀𑆧𑆲𑆴𑆫𑇀𑆨𑆳𑆮𑆪𑆿𑆓𑆥𑆢𑇀𑆪𑆼𑆤 𑆥𑆷𑆫𑇀𑆟𑆱𑆁𑆮𑆴𑆠𑇀𑆱𑇀𑆮𑆨𑆳𑆮𑆳 𑆨𑆽𑆫𑆮𑆵 𑇅 𑆪𑆡𑆳 -

अन्तर्बहिर्भावयौगपद्येन पूर्णसंवित्स्वभावा भैरवी । यथा -

Antarbahirbhāvayaugapadyena pūrṇasaṃvitsvabhāvā bhairavī | Yathā -

Bhairavī (bhairavī) is the Essential Nature of Expanded Consciousness (pūrṇa-saṃvit-svabhāvā), (when She) unites internal and external planes of existence --i.e. when there are internal and external simultaneously-- (antar-bahir-bhāva-yaugapadyena). As (it has been said in Venerable Cidgaganacandrikā Śloka 120.) (yathā):

Granthayo dviṣaḍume yayā dhṛtā sā nirāvaraṇacinnabhaḥpadā  |
Spandamūrtibhṛtabhedaḍambarā bhairavī tvamasi viśvamelinī ||

𑆅𑆠𑆴 𑇅

इति ।

Iti |

“Oh Mother Umā (ume)! (When) You (yayā) hold (dhṛtā) the twelve (dviṣaṭ) knots (of the senses) (granthayaḥ) (that is) the great noise of duality full of the embodiments of Vibrations (spanda-mūrti-bhṛta-bheda-ḍambarāḥ), You (tvam) are (asi) Bhairavī (bhairavī), the (sā) State of the Unveiled Sky of Consciousness (nirāvaraṇa-cit-nabhaḥ-padā) (, Who) unites with the world (viśva-melinī…iti). || ”

𑆅𑆪𑆁 𑆖 𑆤𑆴𑆩𑆵𑆬𑆤𑆾𑆤𑇀𑆩𑆵𑆬𑆤𑆱𑆩𑆳𑆣𑆴𑆢𑇀𑆮𑆪𑆱𑆳𑆩𑆫𑆱𑇀𑆪𑆿𑆖𑆴𑆠𑇀𑆪𑆳𑆢𑆱𑇀𑆩𑆳𑆨𑆴𑆫𑆠𑇀𑆪𑆤𑇀𑆠-
𑆩𑆶𑆥𑆬𑆳𑆬𑇀𑆪𑆠𑆼 𑇅 𑆪𑆢𑆳𑆲𑆶𑆂 -

इयं च निमीलनोन्मीलनसमाधिद्वयसामरस्यौचित्यादस्माभिरत्यन्त-
मुपलाल्यते । यदाहुः -

Iyaṃ ca nimīlanonmīlanasamādhidvayasāmarasyaucityādasmābhiratyanta-
Mupalālyate | Yadāhuḥ -

and (ca) we excessively (atyantam) respect (upalālyate) this (iyam), due to (its) fitness to unite the Tastes of both nimīlana and unmīlanasamādhi-s (nimīlana-unmīlana-samādhi-dvaya-sāmarasya-aucityāt). As it has been said (somewhere) (yat-āhuḥ):

Antarlakṣo bahirdṛṣṭirnimeṣonmeṣavarjitaḥ  |
Iyaṃ sā bhairavī mudrā sarvatantreṣu gopitā ||

𑆅𑆠𑆴 𑇅

इति ।

Iti |

“The gaze is casted outside (bahiḥ-dṛṣṭiḥ) (and awareness is) fixed inside (antaḥ-lakṣaḥ) without opening or closing the eyes (nimeṣa-unmeṣa-varjitaḥ). This (iyam) is the (sā) Bhairavīmudrā (bhairavī…mudrā), kept secret (gopitā) in all the Tantra-s (sarva‑tantreṣu). || ”

𑆪𑆡𑆳 𑆯𑇀𑆫𑆵𑆩𑆲𑆳𑆤𑆪𑆥𑇀𑆫𑆑𑆳𑆯𑆼 -

यथा श्रीमहानयप्रकाशे -

Yathā śrīmahānayaprakāśe -

As (yathā) it has been said in Venerable Mahānayaprakāśa (of Arṇasiṃhaḥ, śloka-s 92-95) (śrī-mahānaya-prakāśe):

Mahāmelāpadharmiṇyaḥ kauṇḍalyunmeṣavigrahāḥ  |
Nirāvaraṇacidvyomadhāmasthā bhānti nityaśaḥ ||

Āpūrya svabalodrekasamutthaṃ bhedaḍambaram  |
Yā sthitā pūrṇavibhavā nirāvaraṇavigrahā ||

Bhairavī saiva vikhyātā mudrā sadasadujjhitā  |
Nistaraṅgavikāsātmasāmarasyaikapālinī ||

Āsāṃ melāpasiddhānāṃ devīnāṃ mudritā sadā  |
**** dvidhā bhāsamudreyaṃ bhairavātmikā ||

𑆅𑆠𑆴 𑇅

इति ।

Iti |

“After filling (āpūrya) the Mass of duality (bheda-ḍambaram) produced from one’s own Power (sva-bala-udreka-samuttham), She is (sā) truly (eva) called (vikhyātā) Bhairavī (bhairavī), the Mudrā (mudrā) (That is) devoid of being and non-being (sat-asat-ujjhitā), the sole Protectress of the Essence of Waveless Expansion (nistaraṅga-vikāsa-ātmā-sāmarasya-eka-pālinī), (as She) exists (sthitā) as the Majesty of Fullness (pūrṇa-vibhavā), (and She is) the Unveiled Form (nirāvaraṇa-vigrahā), Who (yā) is Eternally (sadā) Sealed (mudritā) by these (āsām) Goddesses (devīnām) of the Melāpasiddha-s (melāpa-siddhānām), (as these Goddesses) are characterized by Great Melāpa or Union (of internal and external) (mahā-melāpa-dharmiṇyaḥ), (and are) the embodiments of the Awakening of Kuṇḍalinī (kauṇḍalya-unmeṣa-vigrahāḥ), (They) continuously (nityaśaḥ) appear (bhānti) as Residing in the Abode of the Sky of Unveiled Consciousness (nirāvaraṇa-cit-vyoma-dhāma-sthāḥ). This twofold (dvidhā) Mudrā of Light (which unites the pair of subject and object) (bhāsa-mudrā) has the Nature of Bhairavī (bhairava-ātmikā). || ”

𑆪𑆖𑇀𑆖𑆾𑆑𑇀𑆠𑆩𑆱𑇀𑆩𑆢𑇀𑆓𑆶𑆫𑆶𑆨𑆴𑆫𑇀𑆩𑆤𑆾𑆤𑆶𑆯𑆳𑆱𑆤𑆱𑇀𑆠𑆾𑆠𑇀𑆫𑆼 -

यच्चोक्तमस्मद्गुरुभिर्मनोनुशासनस्तोत्रे -

Yaccoktamasmadgurubhirmanonuśāsanastotre -

And (ca) which (yat) has been mentioned (uktam) by our Guru-s (asmad-gurubhiḥ) in the Manonuśāsanastotram (manas-anuśāsana-stotre):

Stabdhadṛṣṭibahirarthasaṃśrayaṃ nirvikalpamapi yattavāsanam  |
Muktapañjaraśukānukāri tadbhairavaṃ vapurudāramāharam ||

𑆅𑆠𑆴 𑇅

इति ।

Iti |

“Resting in the external objects by fixing the gaze (with unwinking eyes) (stabdha-dṛṣṭi-bahir-artha-saṃśrayam), which (yat) is truly (api) your (tava) thoughtless (nirvikalpam) āsana (āsanam), is ‘acting like a parrot released from its cage’ (mukta-pañjara-śuka-anukāri), that (tat) is the Fearful (bhairavam) Essence (vapuḥ), the proper (way of) (udāram) seizing (Reality) (āharam…iti). || ”

𑆩𑆪𑆳𑇁𑆥𑇀𑆪𑆶𑆑𑇀𑆠𑆁 𑆯𑇀𑆫𑆵𑆥𑆫𑆳𑆱𑇀𑆠𑆾𑆠𑇀𑆫𑆼 -

मयाऽप्युक्तं श्रीपरास्तोत्रे -

Mayā'pyuktaṃ śrīparāstotre -

(It has been) said (uktam) even (api) by me (mayā) in Venerable Parāstotram (śrī-parā-stotre).

Ānandodayalakṣmaṇorakaluṣairutpakṣmaṇorūṣmalair
akṣṇorunmiṣitaiḥ pratāpya pṛthivīmantaḥsthalaikaspṛśaḥ  |
Pūrṇāhamprathanotsavāya sudhiyo yāmūrdhvamadhyāsate
sā kācittvamacintyasiddhiracalā mudrā mahatyucyase ||

𑆅𑆠𑆴 𑇅

इति ।

Iti |

“After illuminating (pratāpya) the earth-element --i.e. not thinking that earth is lower than the Supreme Principle-- (pṛthivīm), the sole contact with the Inner Ground (takes place) (antaḥ-sthala-eka-spṛśaḥ) through the glowing --i.e. burning-- (condition) (ūṣmalaiḥ) of the upturned eyelashes (utpakṣmaṇoḥ) (and) unmoving (unmiṣitaiḥ) eyes (akṣṇoḥ) characterized by the Pure Rising of Ānanda or Supreme Bliss (ānanda-udaya-lakṣmaṇoḥ…akaluṣaiḥ), for the blossoming of the expansion of Pure Aham or ‘I am’ (pūrṇa-aham-prathana-utsavāya) in the middle of the head (mūrdhvan-madhyā) of the wise (sudhiyaḥ). You are (tvam) said to be (ucyase) that (sā) mysterious (kācit) Mudrā (mudrā) (that) is the immovable (acalā) attainment of the inconceivable (acintya-siddhiḥ) which (yā) rests (āsate) in great souls (mahati…iti). || ”

About Lelihānīmudrā of the Śāktasiddha-s

𑆥𑆶𑆫𑇀𑆪𑆰𑇀𑆛𑆑𑆳𑆢𑆴𑆮𑆳𑆱𑆤𑆳𑆱𑆫𑇀𑆮𑆱𑇀𑆮𑆓𑇀𑆫𑆳𑆱𑆬𑆳𑆬𑆱𑆳 𑆬𑆼𑆬𑆴𑆲𑆳𑆤𑆳 𑇅 𑆪𑆡𑆾𑆑𑇀𑆠𑆩𑇀 -

पुर्यष्टकादिवासनासर्वस्वग्रासलालसा लेलिहाना । यथोक्तम् -

Puryaṣṭakādivāsanāsarvasvagrāsalālasā lelihānā | Yathoktam -

Lelihānā (lelihānā) is the ardent desire of one’s own consuming of everything made of the vāsanā-s or residual impressions of the puryaṣṭaka or the subtle body, etc. (puryaṣṭakādi-vāsanā-sarva-sva-grāsa-lālasā). As it has been said (in Venerable Cidgaganacandrikā Śloka 121.) (yathā…uktam):

Aṣṭapuryuditabījavāsanāsaṃhṛtipravaṇaraśmipuñjayā  |
Līḍhamātramukhabhedayā tvayā bhūyase janani lelihānayā ||

𑆅𑆠𑆴 𑇅

इति ।

Iti |

“Oh Mother (janani)!, (You) exist (bhūyase) as Lelihānā (lelihānayā) (When You) blossom as the mere cause of licking (līḍha-mātra-mukha-bhedayā) with the multitude of the Rays of the Abyss of the destruction of the vāsanā-s or residual impressions of the germs (which) rise in the puryaṣṭaka or the subtle body (aṣṭa-puryudita-bīja-vāsanā-saṃhṛti-pravaṇa-raśmi-puñjayā…iti). || ”

About Khecarīmudrā of the Śāmbhavasiddha-s

𑆮𑆳𑆖𑇀𑆪𑆮𑆳𑆖𑆑𑆳𑆢𑇀𑆪𑆯𑆼𑆰𑆮𑆴𑆑𑆬𑇀𑆥𑆮𑆴𑆑𑇀𑆰𑆾𑆨𑆮𑆴𑆬𑆳𑆥𑆴𑆤𑆵 𑆱𑆿𑆰𑆶𑆩𑇀𑆤𑆱𑆫𑆟𑆴𑆱𑆵𑆩𑆾𑆬𑇀𑆬𑆕𑇀𑆔𑆴𑆤𑆵
𑆱𑇀𑆮𑆳𑆠𑇀𑆩𑆱𑆁𑆮𑆴𑆢𑆮𑆴𑆨𑆴𑆤𑇀𑆤𑆳𑆑𑆳𑆫𑆳 𑆖 𑆒𑆼𑆖𑆫𑆵 𑇅 𑆪𑆡𑆳 -

वाच्यवाचकाद्यशेषविकल्पविक्षोभविलापिनी सौषुम्नसरणिसीमोल्लङ्घिनी
स्वात्मसंविदविभिन्नाकारा च खेचरी । यथा -

Vācyavācakādyaśeṣavikalpavikṣobhavilāpinī sauṣumnasaraṇisīmollaṅghinī svātmasaṃvidavibhinnākārā ca khecarī | Yathā -

The dissolver of the agitation or confusion of all the thoughts beginning with the (idea of the difference between) vācya and vācaka or objects and subject (vācya-vācakādi-aśeṣa-vikalpa-vikṣobha-vilāpinī), (Who) transcends the limit of the passage of suṣumnā (sauṣumna-saraṇi-sīma-ullaṅghinī) and (ca) the undivided bestower of the Perception or Consciousness of one’s own Self (svātmā-saṃvid-avibhinnā-kārā) is Khecarī (khecarī). As (it has been said in Venerable Cidgaganacandrikā Śloka 122-123.) (yathā):

Tvaṃ parāprabhṛtivaikharāntimollekhavistaravilāpanonmukhī  |
Devyanāvaraṇaśambhusadmagā khecarī bhavasi cidvikāsinī ||
Vahnisūryaśaśidhāmaghasmarī kuṇḍalī taḍidivotpatantyasau  |
Śāmbhavaṃ janani ! bindumadhvanā madhyamena ca gatāsi khecarī ||

“Oh Devī (devi)! You (tvam) are (bhavasi) Khecarī (khecarī), the Expansion of Consciousness (cit-vikāsinī), (When You are) desirous of the destruction of the expansion of (the diversity which) is uttered from parā to vaikharī (parā-prabhṛti-vaikhara-antima-ullekha-vistara-vilāpana-unmukhī), (and) Pervades the Unveiled Abode of Śambhu (anāvaraṇa-śambhu-sat-magā). || ”

“Oh Mother (janani)! (You are) Kuṇḍalinī (kuṇḍalī), the devourer of the abode of the fire, the sun and the moon --i.e. subject, cognition and object-- (vahni-sūrya-śaśi-dhāma-ghasmarī). (When You) fly (utpatanti) like the lightning --i.e. freely on the sky without obstacles-- (taḍit…iva...asau) and (ca) through the middle path (madhyamena…adhvanā) (You) arrive (gatā) at the Bindu --i.e. virility (-- bindum) (which) belongs to Śambhu --i.e. of the Śāmbhavasiddha-s’-- (śāmbhavam), (You) are (asi) Khecarī (khecarī). || ”

𑆅𑆠𑆴 𑆩𑆶𑆢𑇀𑆫𑆳𑆮𑆴𑆨𑆳𑆓𑆂 𑇅

इति मुद्राविभागः ।

Iti mudrāvibhāgaḥ |

Here ends (iti) the (explanation) of the division of the Mudrā-s (mudrā-vibhāgaḥ).

Varṇakramaḥ or the Sequence of Letters

𑆮𑆫𑇀𑆟𑆳𑆂 𑆯𑇀𑆫𑆵𑆩𑆖𑇀𑆗𑆧𑇀𑆢𑆫𑆳𑆯𑆴𑆨𑆽𑆫𑆮𑆳𑆠𑇀𑆩𑆳𑆤𑆂  𑇅
𑆠𑆠𑇀𑆫 𑆘𑇀𑆚𑆳𑆤𑆱𑆴𑆢𑇀𑆣𑆳𑆂 𑆰𑆾𑆝𑆯𑆱𑇀𑆮𑆫𑆩𑆪𑇀𑆪𑆂  𑇅
𑆩𑆤𑇀𑆠𑇀𑆫𑆱𑆴𑆢𑇀𑆣𑆳𑆂 𑆑𑆑𑆳𑆫𑆳𑆢𑆴𑆩𑆑𑆳𑆫𑆳𑆤𑇀𑆠𑆳𑆮𑆫𑇀𑆟𑆳𑆠𑇀𑆩𑆑𑆳𑆂  𑇅
𑆩𑆼𑆬𑆳𑆥𑆑𑆱𑆴𑆢𑇀𑆣𑆳𑆯𑇀𑆖 𑆰𑆟𑇀𑆝𑆱𑇀𑆮𑆫𑆫𑆷𑆥𑆳𑆂  𑇅
𑆪𑆑𑆳𑆫𑆳𑆢𑆴𑆲𑆑𑆳𑆫𑆳𑆤𑇀𑆠𑆱𑇀𑆮𑆨𑆳𑆮𑆳𑆂 𑆯𑆳𑆑𑇀𑆠𑆱𑆴𑆢𑇀𑆣𑆳𑆂  𑇅
𑆃𑆑𑆳𑆫𑆑𑆬𑆳𑆑𑆳𑆫𑆳𑆯𑇀𑆖 𑆯𑆳𑆩𑇀𑆨𑆮𑆱𑆴𑆢𑇀𑆣𑆳 𑆅𑆠𑆴 𑇅

वर्णाः श्रीमच्छब्दराशिभैरवात्मानः  ।
तत्र ज्ञानसिद्धाः षोडशस्वरमय्यः  ।
मन्त्रसिद्धाः ककारादिमकारान्तावर्णात्मकाः  ।
मेलापकसिद्धाश्च षण्डस्वररूपाः  ।
यकारादिहकारान्तस्वभावाः शाक्तसिद्धाः  ।
अकारकलाकाराश्च शाम्भवसिद्धा इति ।

Varṇāḥ śrīmacchabdarāśibhairavātmānaḥ  |
Tatra jñānasiddhāḥ ṣoḍaśasvaramayyaḥ  |
Mantrasiddhāḥ kakārādimakārāntāvarṇātmakāḥ  |
Melāpakasiddhāśca ṣaṇḍasvararūpāḥ  |
Yakārādihakārāntasvabhāvāḥ śāktasiddhāḥ  |
Akārakalākārāśca śāmbhavasiddhā iti |

The letters (varṇāḥ) have the Nature of Most Venerable Śabdarāśibhairava --i.e. Bhairava as the Garland of Letters-- (śrīmat-śabda-rāśi-bhairava-ātmānaḥ). There (tatra), the Jñānasiddha-s (jñāna-siddhāḥ) consist of the sixteen vowels (ṣoḍaśa-svara-mayyaḥ). The Mantrasiddha-s (mantra-siddhāḥ) are characterized by the letters (ranging) from ‘ka’ to ‘ma’ (kakārādi-makārāntāvarṇa-ātmakāḥ), and (ca) The Melāpasiddha-s (melāpaka-siddhāḥ) are the nature of the eunuch vowels --i.e. ṛ, ṝ, ḷ, ḹ-- (ṣaṇḍa-svara-rūpāḥ). The Śāktasiddha-s (śākta-siddhāḥ) are the essential nature of the letters (ranging) from ‘ya’ to ‘ha’ (yakārādi-hakārānta-svabhāvāḥ), and (ca) the Śāmbhavasiddha-s (śāmbhavasiddhāḥ) are the Rays of the divisions of the letter ‘A’ (akāra-kalākārāḥ…iti).

𑆃𑆑𑆳𑆫𑆑𑆬𑆳𑆯𑇀𑆖 𑆧𑆴𑆤𑇀𑆢𑇀𑆮𑆫𑇀𑆣𑆖𑆤𑇀𑆢𑇀𑆫𑆤𑆴𑆫𑆾𑆣𑆤𑆳𑆢𑆱𑇀𑆮𑆨𑆳𑆮𑆳𑆂  𑇅
𑆠𑆠𑇀𑆫 𑆧𑆴𑆤𑇀𑆢𑆶𑆫𑆯𑆼𑆰𑆮𑆳𑆖𑇀𑆪𑆳𑆮𑆴𑆨𑆴𑆤𑇀𑆤𑆥𑇀𑆫𑆑𑆳𑆯𑆳𑆠𑇀𑆩𑆳 𑆖𑆤𑇀𑆢𑇀𑆫𑆳𑆑𑆸𑆠𑆴𑆫𑆤𑆶𑆱𑇀𑆮𑆳𑆫𑆂  𑇅
𑆑𑆴𑆚𑇀𑆖𑆴𑆢𑇀𑆮𑆳𑆖𑇀𑆪𑆥𑇀𑆫𑆳𑆣𑆳𑆤𑇀𑆪𑆯𑆳𑆤𑇀𑆠𑆳𑆮𑆫𑇀𑆣𑆖𑆤𑇀𑆢𑇀𑆫𑆂,
𑆩𑆟𑇀𑆝𑆬𑆱𑇀𑆮𑆨𑆳𑆮𑆳𑆢𑆠𑇀𑆪𑆤𑇀𑆠𑆑𑆿𑆛𑆴𑆬𑇀𑆪𑆮𑇀𑆪𑆥𑆳𑆪𑆳𑆠𑇀  𑇅
𑆠𑆠𑆾𑇁𑆥𑆴 𑆮𑆼𑆢𑇀𑆪𑆑𑆿𑆛𑆴𑆬𑇀𑆪𑆮𑇀𑆪𑆥𑆓𑆩𑆳𑆢𑆸𑆘𑆶𑆫𑆼𑆒𑆳𑆫𑆷𑆥𑆳 𑆤𑆴𑆫𑆾𑆣𑆴𑆑𑆳  𑇅
𑆪𑆢𑆤𑆪𑆳𑆥𑆫𑆴𑆩𑆴𑆠𑆪𑆾𑆓𑆴𑆤𑆳𑆁 𑆤𑆳𑆢𑆳𑆤𑆶𑆥𑇀𑆫𑆮𑆼𑆯𑆂, 𑆠𑆢𑇀𑆮𑆠𑇀𑆥𑆫𑆴𑆩𑆴𑆠𑆪𑆾𑆓𑆴𑆤𑆳𑆁 𑆨𑆼𑆢𑆢𑆯𑆳𑆮𑆼𑆯𑆯𑇀𑆖
𑆤𑆴𑆫𑆶𑆣𑇀𑆪𑆠𑆼  𑇅
𑆤𑆳𑆢𑆯𑇀𑆖 𑆱𑇀𑆮𑆥𑆫𑆳𑆩𑆫𑇀𑆯𑆥𑆫𑆩𑆳𑆫𑇀𑆡 𑆅𑆠𑇀𑆪𑆑𑆳𑆫𑆑𑆬𑆳𑆫𑆲𑆱𑇀𑆪𑆩𑇀 𑇅

अकारकलाश्च बिन्द्वर्धचन्द्रनिरोधनादस्वभावाः  ।
तत्र बिन्दुरशेषवाच्याविभिन्नप्रकाशात्मा चन्द्राकृतिरनुस्वारः  ।
किञ्चिद्वाच्यप्राधान्यशान्तावर्धचन्द्रः,
मण्डलस्वभावादत्यन्तकौटिल्यव्यपायात्  ।
ततोऽपि वेद्यकौटिल्यव्यपगमादृजुरेखारूपा निरोधिका  ।
यदनयापरिमितयोगिनां नादानुप्रवेशः, तद्वत्परिमितयोगिनां भेददशावेशश्च
निरुध्यते  ।
नादश्च स्वपरामर्शपरमार्थ इत्यकारकलारहस्यम् ।

Akārakalāśca bindvardhacandranirodhanādasvabhāvāḥ  |
Tatra binduraśeṣavācyāvibhinnaprakāśātmā candrākṛtiranusvāraḥ  |
Kiñcidvācyaprādhānyaśāntāvardhacandraḥ,
Maṇḍalasvabhāvādatyantakauṭilyavyapāyāt  |
Tato'pi vedyakauṭilyavyapagamādṛjurekhārūpā nirodhikā  |
Yadanayāparimitayogināṃ nādānupraveśaḥ, tadvatparimitayogināṃ bhedadaśāveśaśca nirudhyate  |
Nādaśca svaparāmarśaparamārtha ityakārakalārahasyam |

And (ca) the divisions of the letter ‘A’ --i.e. the Śāmbhavasiddha-s-- (akārakalāḥ) are the essential natures of Bindu, Ardhacandra, Nirodha and Nāda (bindu-ardha-candra-nirodha-nāda-svabhāvāḥ). There (tatra), Bindu ● (binduḥ) is characterized by the undivided Light of all the objects (as their Essence) (aśeṣa-vācya-avibhinna-prakāśa-ātmā), (and it has) the appearance of the Moon (candra-ākṛtiḥ) as one point --i.e. anusvāra-- (anusvāraḥ). Ardhacandra --i.e. half-moon-- (ardhacandraḥ) (rests) in tranquillity, (which) still has some objective dominance (kiñcid-vācya-prādhānya-śāntau), (and which is called like this) because of the inner nature of the maṇḍala or the circle (of Bindu which appears here as a half-moon, and) (maṇḍala-svabhāvāt) because of the cessation of the endless crookedness of falsehood (which lies in Bindu) (atyanta-kauṭilya-vyapāyāt). Then (tataḥ…api), Nirodhikā (nirodhikā) has the form of a straight line (ṛju-rekhā-rūpāḥ) because the falsehood of objects disappears (in Her) (vedya-kauṭilya-vyapa-gamāt). By means of which (yat…anayā), (there is) penetration into Nāda (nāda-anupraveśaḥ) (in the case) of unlimited yogin-s (aparimita-yoginām), but (tadvat) (in the case) of limited yogin-s (parimita-yoginām), r(Nāda) is restrained (nirudhyate), and (ca) penetration into the condition of duality (takes place) (bheda-daśā-āveśaḥ). And (ca), because of the Reality of Self-awareness (sva-parāmarśa-paramārthaḥ), Nāda (nādaḥ) is nothing but (iti) the Secret of the letter ‘A’ --i.e. Nāda is only Self-awareness-- (akāra-kalā-rahasyam).

𑆯𑇀𑆫𑆵𑆥𑆚𑇀𑆖𑆥𑆴𑆟𑇀𑆝𑆤𑆳𑆡𑆱𑇀𑆡𑆳 𑆃𑆑𑆳𑆫𑆳𑆢𑆪𑆯𑇀𑆖 𑆮𑆫𑇀𑆟𑆳 𑆘𑇀𑆚𑆳𑆤𑆱𑆴𑆢𑇀𑆣𑆳𑆢𑆵𑆤𑆳𑆁 𑆑𑇀𑆫𑆩𑆳𑆢𑇀𑆨𑆮𑆤𑇀𑆠𑆴  𑇅
𑆑𑆴𑆚𑇀𑆖 𑆘𑇀𑆚𑆳𑆤𑆱𑆴𑆢𑇀𑆣𑆳𑆢𑆪𑆂 𑆑𑇀𑆫𑆩𑆳𑆢𑆑𑆳𑆫𑆑𑆬𑆳𑆩𑆪𑇀𑆪𑆂  𑇅
𑆯𑆳𑆩𑇀𑆨𑆮𑇀𑆪𑆱𑇀𑆠𑆶 𑆠𑆠𑇀𑆱𑆩𑆰𑇀𑆛𑆴𑆫𑆷𑆥𑆳𑆂  𑇅
𑆪𑆢𑆱𑇀𑆩𑆳𑆨𑆴𑆫𑆑𑆳𑆫𑆱𑇀𑆪 𑆥𑆚𑇀𑆖𑆥𑆴𑆟𑇀𑆝𑆱𑇀𑆪 𑆖 𑆢𑇀𑆮𑆪𑆾𑆫𑆽𑆑𑆳𑆠𑇀𑆩𑇀𑆪𑆩𑆼𑆮𑆳𑆕𑇀𑆓𑆵𑆑𑇀𑆫𑆴𑆪𑆠𑆼 𑇅

𑆪𑆢𑆶𑆑𑇀𑆠𑆁 𑆯𑇀𑆫𑆵𑆩𑆲𑆳𑆤𑆪𑆥𑇀𑆫𑆑𑆳𑆯𑆼 -

श्रीपञ्चपिण्डनाथस्था अकारादयश्च वर्णा ज्ञानसिद्धादीनां क्रमाद्भवन्ति  ।
किञ्च ज्ञानसिद्धादयः क्रमादकारकलामय्यः  ।
शाम्भव्यस्तु तत्समष्टिरूपाः  ।
यदस्माभिरकारस्य पञ्चपिण्डस्य च द्वयोरैकात्म्यमेवाङ्गीक्रियते ।

यदुक्तं श्रीमहानयप्रकाशे -

Śrīpañcapiṇḍanāthasthā akārādayaśca varṇā jñānasiddhādīnāṃ kramādbhavanti  |
Kiñca jñānasiddhādayaḥ kramādakārakalāmayyaḥ  |
Śāmbhavyastu tatsamaṣṭirūpāḥ  |
Yadasmābhirakārasya pañcapiṇḍasya ca dvayoraikātmyamevāṅgīkriyate |

Yaduktaṃ śrīmahānayaprakāśe -

The letters (varṇāḥ) (, which) begin with ‘A’ (akārādayaḥ) and (ca) rest in the venerable Lord of the fivefold mass --i.e. the Lord Who consists of the Fivefold Mass-- (śrī-pañca-piṇḍa-nātha-sthāḥ), exist (bhavanti) sequentially (kramāt) for the Jñānasiddha-s, etc. (jñāna-siddhādīnām). Moreover (kiñca), the Jñānasiddha-s, etc. (jñāna-siddhādayaḥ) consist of the portion or power of letter ‘A’ (akāra-kalā-mayyaḥ) (in its) sequential (outflow) (kramāt), and (tu) the Śāmbhavasiddha-s (śāmbhavyaḥ) have the nature of the collective existence of That --i.e. the letter ‘A’ and its outflow, as a whole-- (tat-samaṣṭi-rūpāḥ). Only (eva) the unity or oneness (aikātmyam) of the duality (dvayoḥ) of the letter ‘A’ (akārasya) and (ca) the fivefold mass (pañca-piṇḍasya) is (that) which (yat) we (asmābhiḥ) appropriate (āṅgī-kriyate). As it has been mentioned (yat-uktam) in venerable Mahānayaprakāśa (śrī-mahānayaprakāśe):

Avarṇapañcapiṇḍārṇarūpayoradvayī gatiḥ  |
Yatastasmāducyate'laṃ devīnāṃ tadgataṃ vapuḥ ||

𑆅𑆠𑆴 𑇅

इति ।

Iti |

Obtaining (gatiḥ) the two forms of the fivefold ocean of the letter ‘A’ (avarṇa-pañca-piṇḍa-arṇa-rūpayoḥ) is unique --i.e. one without a second-- (advayī); therefore (yataḥ…tasmāt), (such) Glory (vapuḥ) (which) is capable of obtaining (alam) the Goddesses (devīnāṃ) is said to be (ucyate) resides in Them (tat-gatam…iti).

𑆃𑆤𑆼𑆤 𑆯𑇀𑆫𑆵𑆩𑆲𑆳𑆫𑇀𑆡𑆠𑇀𑆫𑆴𑆑𑆢𑆫𑇀𑆯𑆤𑆪𑆾𑆫𑆤𑇀𑆪𑆾𑆤𑇀𑆪𑆁 𑆤𑆳𑆠𑇀𑆪𑆤𑇀𑆠𑆁 𑆨𑆼𑆢𑆥𑇀𑆫𑆡𑆼𑆠𑆴 𑆮𑇀𑆪𑆳𑆒𑇀𑆪𑆳𑆠𑆩𑇀  𑇅
𑆍𑆮𑆩𑇀𑆏𑆀𑆑𑆳𑆫𑆼𑇁𑆥𑇀𑆪𑆤𑆶𑆱𑆤𑇀𑆣𑆼𑆪𑆩𑇀  𑇅
𑆪𑆢𑆪𑆩𑆾𑆝𑇀𑆪𑆳𑆟𑆥𑆵𑆜𑆱𑇀𑆮𑆨𑆳𑆮𑆾 𑆤𑆳𑆢𑆳𑆠𑇀𑆩𑆳 𑆥𑆫𑆩𑆮𑇀𑆪𑆾𑆩𑆫𑆷𑆥𑆂
𑆱𑆸𑆰𑇀𑆛𑇀𑆪𑆳𑆢𑆴𑆥𑇀𑆫𑆡𑆳𑆠𑇀𑆫𑆪𑆾𑆥𑆱𑆁𑆲𑆳𑆫𑆥𑇀𑆫𑆓𑆬𑇀𑆨𑆾
𑆘𑆳𑆓𑇀𑆫𑆢𑆳𑆢𑇀𑆪𑆮𑆱𑇀𑆡𑆳𑆠𑇀𑆫𑆪𑆳𑆣𑆴𑆰𑇀𑆜𑆳𑆠𑆸𑆨𑆷𑆠𑆧𑇀𑆫𑆲𑇀𑆩𑆮𑆴𑆰𑇀𑆟𑆶𑆫𑆶𑆢𑇀𑆫𑆳𑆠𑇀𑆩𑆳𑆑𑆳𑆫𑆾- 𑆑𑆳𑆫𑆩𑆑𑆳𑆫𑆳𑆠𑇀𑆩𑆳
𑆱𑆫𑇀𑆮𑆳𑆮𑆴𑆨𑆳𑆓𑆥𑇀𑆫𑆡𑆳𑆩𑆪𑆤𑆳𑆢𑆬𑆑𑇀𑆰𑆟𑆳𑆫𑇀𑆣- 𑆩𑆳𑆠𑇀𑆫𑆳𑆤𑆶𑆥𑇀𑆫𑆳𑆟𑆤𑆂
𑆥𑇀𑆫𑆠𑆴𑆥𑆳𑆢𑆴𑆠𑆠𑆢𑇀𑆮𑆫𑇀𑆟𑆖𑆠𑆶𑆰𑇀𑆛𑆪𑆱𑆳𑆩𑆫𑆱𑇀𑆪𑆾𑆤𑇀𑆩𑆵𑆬𑆴𑆠𑆾 𑆩𑆲𑆳𑆫𑆳𑆮𑆧𑆵𑆘𑆥𑆫𑇀𑆪𑆳𑆪𑆾 𑆨𑆮𑆠𑆴  𑇅
𑆠𑆡𑆳 𑆯𑇀𑆫𑆵𑆩𑆲𑆳𑆤𑆪𑆥𑇀𑆫𑆑𑆳𑆯𑆼 -

अनेन श्रीमहार्थत्रिकदर्शनयोरन्योन्यं नात्यन्तं भेदप्रथेति व्याख्यातम्  ।
एवम्ॐकारेऽप्यनुसन्धेयम्  ।
यदयमोड्याणपीठस्वभावो नादात्मा परमव्योमरूपः
सृष्ट्यादिप्रथात्रयोपसंहारप्रगल्भो
जाग्रदाद्यवस्थात्रयाधिष्ठातृभूतब्रह्मविष्णुरुद्रात्माकारो- कारमकारात्मा
सर्वाविभागप्रथामयनादलक्षणार्ध- मात्रानुप्राणनः
प्रतिपादिततद्वर्णचतुष्टयसामरस्योन्मीलितो महारावबीजपर्यायो भवति  ।
तथा श्रीमहानयप्रकाशे -

Anena śrīmahārthatrikadarśanayoranyonyaṃ nātyantaṃ bhedapratheti vyākhyātam  |
Evamoṃkāre'pyanusandheyam  |
Yadayamoḍyāṇapīṭhasvabhāvo nādātmā paramavyomarūpaḥ sṛṣṭyādiprathātrayopasaṃhārapragalbho jāgradādyavasthātrayādhiṣṭhātṛbhūtabrahmaviṣṇurudrātmākāro- kāramakārātmā sarvāvibhāgaprathāmayanādalakṣaṇārdha- mātrānuprāṇanaḥ pratipāditatadvarṇacatuṣṭayasāmarasyonmīlito mahārāvabījaparyāyo bhavati  |
Tathā śrīmahānayaprakāśe -

By this (anena), the expansion of the difference (bheda-prathā) between the viewpoints of venerable Mahārtha and the Trika (śrī-mahā-artha-trika-darśanayoḥ), (which) is similar (anyonyam), but not (na) perfectly (the same) (atyantam) has been explained (iti…vyākhyātam). Thus (evam), even (api) oṃkāra --the letter ‘oṃ’-- (oṃkāre) is worthy of inquiry (anusandheyam). This (ayam) which (yat) is the Essential Nature of the Pīṭha Uḍḍiyāna (oḍyāṇa-pīṭha-svabhāvaḥ) characterized by Nādā --i.e. Supreme Self-awareness-- (nāda-ātmā) (and) having the form of the Supreme Void or Sky (parama-vyoma-rūpaḥ), skillful in withdrawing of threefold expansion (which) begins with sṛṭi or manifestation (of the universe) (sṛṣṭi-ādi-prathā-traya-upasaṃhāra-pragalbhaḥ). The letter ‘A’ (akāraḥ) is the Essence of Brahma, Viṣṇu (and) Rudra (who) exist as the Ruler of the three states of Jāgrat or wakefulness, etc. (jāgrat-ādi-avasthā-traya-adhiṣṭhātṛ-bhūta-brahma-viṣṇu-rudra-ātmā). Enlivening the Ardhamātra --lit. half-measured that is Turya, the Ruler of the three syllables of oṃkāra or auṃkāra symbolised usually as Brahma, Viṣṇu and Rudra-- (which) has the nature of Nāda or Supreme Awareness, (and) consists of the expansion of everything without separation (sarva-avibhāga-prathā-maya-nāda-lakṣaṇa-ārdha-mātra-anuprāṇanaḥ), is characterized by the letter ‘A’ and ‘Ma’ (a-kāra-ma-kāra-ātmā). The oneness of the four explained letters of That --i.e. of letter ‘A’-- becomes revealed (prati-pādita-tat-varṇa-catuṣṭaya-sāmarasya-unmīlitaḥ…bhavati) as the means of Seed or Source of the Great Roaring (mahā-rāva-bīja-paryāyaḥ). So, in venerable Mahānayaprakāśa (it is said) śrī-mahānayaprakāśe):

Visargasthitisaṃhāraprathāgrāsaikatatparaḥ  |
Nirupākhyamahādīptisamullasanatatparaḥ ||

Yo'dhyuṣṭakalanodrekasvabhāvaḥ praṇavābhidhaḥ  |
Pīṭhābhidhaṃ tamevāhaṃ namāmyāgamasiddhaye ||

𑆅𑆠𑆴 𑆮𑆫𑇀𑆟𑆑𑇀𑆫𑆩𑆂 𑇅

इति वर्णक्रमः ।

Iti varṇakramaḥ |

“I (aham) venerate (namāmi) only (eva) that (tam) (which is) called Pīṭha (pīṭha-abhidham) to attain Revelation (āgama-siddhaye) (that is) called Praṇava (praṇava-abhidhaḥ), which (yaḥ) is devoted merely to the devouring of the expansion of manifestation, maintenance and withdrawal (visarga-sthiti-saṃhāra-prathā-grāsa-eka-tat-paraḥ) (, and) fond only of Rejoicing in the Inexpressible or Nameless Great Splendour (of Consciousness) (nirupākhya-mahādīpti-samullasana-tat-paraḥ) (that is) the Essential Nature of the rising of (that which) impels adhyuṣṭa or Kuṇḍalinī --lit. ‘of which has three and a half coils-- (adhyuṣṭa-kalanā-udreka-svabhāvaḥ).”

Here ends (iti) the Varṇakrama, the Sequence of Letters’ (varṇa-kramaḥ).

Kalākramaḥ or the Sequence of Functioning Powers

𑆑𑆬𑆳 𑆫𑆿𑆢𑇀𑆫𑇀𑆪𑆳𑆢𑆪𑆂  𑇅
𑆠𑆠𑇀𑆫 𑆫𑆿𑆢𑇀𑆫𑆵 𑆮𑆳𑆩𑆳 𑆃𑆩𑇀𑆧𑆴𑆑𑆳 𑆘𑇀𑆪𑆼𑆰𑇀𑆜𑆼𑆠𑆴 𑆑𑇀𑆫𑆩𑆳𑆢𑇀 𑆘𑇀𑆚𑆳𑆤𑆱𑆴𑆢𑇀𑆣𑆳𑆢𑆴𑆧𑆴𑆫𑆶𑆥𑆯𑇀𑆬𑆴𑆰𑇀𑆪𑆤𑇀𑆠𑆼  𑇅
𑆍𑆠𑆠𑇀𑆱𑆳𑆩𑆫𑆱𑇀𑆪𑆬𑆑𑇀𑆰𑆟𑆳𑆯𑇀𑆖 𑆯𑆳𑆩𑇀𑆨𑆮𑇀𑆪𑆂  𑇅
𑆪𑆢𑆶𑆑𑇀𑆠𑆁 𑆯𑇀𑆫𑆵𑆖𑆴𑆢𑇀𑆓𑆓𑆤𑆖𑆤𑇀𑆢𑇀𑆫𑆴𑆑𑆳𑆪𑆳𑆩𑇀 –

कला रौद्र्यादयः  ।
तत्र रौद्री वामा अम्बिका ज्येष्ठेति क्रमाद् ज्ञानसिद्धादिबिरुपश्लिष्यन्ते  ।
एतत्सामरस्यलक्षणाश्च शाम्भव्यः  ।
यदुक्तं श्रीचिद्गगनचन्द्रिकायाम् –

Kalā raudryādayaḥ  |
Tatra raudrī vāmā ambikā jyeṣṭheti kramād jñānasiddhādibirupaśliṣyante  |
Etatsāmarasyalakṣaṇāśca śāmbhavyaḥ  |
Yaduktaṃ śrīcidgaganacandrikāyām –

Jñānadīdhitiṣu raudryudeti te mantradīdhitiṣu vāmayoditam  |
Yogadīdhitiṣu jṛmbhate'mbikā jyeṣṭhayetthamadhiśaktidīdhiti ||

Devyabheditakalācatuṣṭayī śambhudīdhitiṣu dīpyate svaraḥ |

𑆅𑆠𑆴 𑇅

इति ।

Iti |

The Kalā-s or the ‘functions’ (kalā) start with Raudrī (raudrī-ādayaḥ). There (tatra), in this order (kramāt): Raudrī (raudrī), Vāmā (vāmā), Ambikā (ambikā) (and) Jyeṣṭhā (jyeṣṭhā) are clinging to (upaśliṣyante) the Jñānasiddha-s, etc. (jñāna-siddha-ādibiḥ), and (ca) the Śāmbhavī-s --i.e. the Powers of the Śāmbhavasiddha-s-- (śāmbhavyaḥ) are characterized by the union or oneness of these (four) (etat-sāmarasya-lakṣaṇāḥ). As it has been said (yat-uktam) in Venerable Cidgaganacandrikā (śrī-cit-gagana-candrikāyām):

“In the rays of the Jñānasiddha-s (jñānadīdhitiṣu), Raudrī (raudrī) rises (udeti) through You (te). In the rays of the Mantrasiddha-s (mantra-dīdhitiṣu), (You are) rising (uditam) through Vāmā (vāmayā). In the rays of the Yogasiddha-s --i.e. Melāpasiddha-s-- (yogadīdhitiṣu) Ambikā (ambikā) blossoms (jṛmbhate), (and) in this way (ittham), above (all this), in the Śāktasiddha-s (adhi-śakti-dīdhiti) Jyeṣṭhā (rises) (jyeṣṭhayā). The fourfold Kalā or function, divided by Divine Powers (devya-bhedita-kalā-catuṣṭayī), shines (dīpyate) (united as) the (Perpetual) Resonance (of Consciousness) (svaraḥ) in the rays of the Śāmbhavasiddha-s (śambhudīdhitiṣu…iti).”

Saṃvitsvabhāvaḥ or the Essential Nature of Consciousness

(The nature of the Siddha-s from the viewpoint of Paramaśiva)

𑆃𑆡 𑆱𑆁𑆮𑆴𑆠𑇀𑆱𑇀𑆮𑆨𑆳𑆮𑆂  𑇅
𑆠𑆠𑇀𑆫 𑆘𑇀𑆚𑆳𑆤𑆁 𑆤𑆳𑆩 𑆱𑆳𑆩𑆳𑆤𑇀𑆪𑆳𑆠𑇀𑆩𑆴𑆑𑆳 𑆥𑇀𑆫𑆳𑆡𑆩𑆴𑆑𑆵 𑆥𑇀𑆫𑆡𑆳, 𑆪𑆳𑆩𑆳𑆬𑆾𑆖𑆤𑆼𑆠𑇀𑆪𑆳𑆖𑆑𑇀𑆰𑆠𑆼  𑇅
𑆩𑆤𑇀𑆠𑇀𑆫𑆂 𑆥𑆢𑆳𑆫𑇀𑆡𑆾𑆢𑆪𑆱𑆁𑆫𑆩𑇀𑆨𑆳𑆠𑇀𑆩𑆳 𑆥𑆫𑆳𑆩𑆫𑇀𑆯𑆂 𑇅 𑆱 𑆍𑆮 𑆱𑇀𑆮𑆳𑆠𑇀𑆩𑆮𑆴𑆯𑇀𑆫𑆳𑆤𑇀𑆠𑆾 𑆩𑆼𑆬𑆳𑆥𑆂  𑇅
𑆠𑆳𑆢𑆸𑆓𑇀𑆫𑆷𑆥𑆱𑇀𑆪 𑆖 𑆮𑆳𑆱𑆤𑆳𑆯𑆳𑆤𑇀𑆠𑆴𑆫𑆷𑆥𑆂 𑆯𑆳𑆑𑇀𑆠𑆂  𑇅
𑆮𑆴𑆬𑆵𑆤𑆱𑆫𑇀𑆮𑆮𑆳𑆱𑆤𑆾𑆥𑆬𑆼𑆥𑆱𑇀𑆪 𑆖𑆳𑆱𑇀𑆪 𑆱𑇀𑆮𑆳𑆠𑇀𑆩𑆱𑆁𑆮𑆴𑆤𑇀𑆩𑆳𑆠𑇀𑆫𑆠𑆳𑆥𑆳𑆫𑆴𑆯𑆼𑆰𑇀𑆪𑆁 𑆯𑆳𑆩𑇀𑆨𑆮 𑆅𑆠𑆴 𑇅

अथ संवित्स्वभावः  ।
तत्र ज्ञानं नाम सामान्यात्मिका प्राथमिकी प्रथा, यामालोचनेत्याचक्षते  ।
मन्त्रः पदार्थोदयसंरम्भात्मा परामर्शः । स एव स्वात्मविश्रान्तो मेलापः  ।
तादृग्रूपस्य च वासनाशान्तिरूपः शाक्तः  ।
विलीनसर्ववासनोपलेपस्य चास्य स्वात्मसंविन्मात्रतापारिशेष्यं शाम्भव इति ।

Atha saṃvitsvabhāvaḥ  |
Tatra jñānaṃ nāma sāmānyātmikā prāthamikī prathā, yāmālocanetyācakṣate  |
Mantraḥ padārthodayasaṃrambhātmā parāmarśaḥ | Sa eva svātmaviśrānto melāpaḥ  |
Tādṛgrūpasya ca vāsanāśāntirūpaḥ śāktaḥ  |
Vilīnasarvavāsanopalepasya cāsya svātmasaṃvinmātratāpāriśeṣyaṃ śāmbhava iti |

And now (atha), the Saṃvitsvabhāvaḥ or the Essential Nature of Consciousness (comes) (saṃvitsvabhāvaḥ).

There (tatra), Jñānasiddha-s (jñānaṃ) are truly (nāma) characterized by Sāmānya or ‘fundamental’ Consciousness (devoid of any peculiarities --i.e. It is Pure Consciousness--) (sāmānyātmikā) (that is) the initial (prāthamikī) expansion --i.e. Pure Consciousness is realized at first-- (prathā), said to be (ācakṣate…iti) the perception of the cessation (of manifestation) (yāmālocanā).

Mantrasiddha-s (mantraḥ) are (the embodiments of) affection --i.e. seizing-- (parāmarśaḥ), (and are) characterized by the desire of the rising of the (real) meaning of words --i.e. Mantra-- (pada-artha-udaya-saṃrambha-ātmā).

Only (eva) the (saḥ) Melāpasiddha-s (melāpaḥ) rest in their own Self (svātmā-viśrāntaḥ).

And (ca) (that which are) the formation of the pacification (vāsanā-śānti-rūpaḥ) of the impressions of such nature --i.e. of such a ‘resting in one’s own Self’-- (tādṛg-rūpasya), are the Śāktasiddha-s (śāktaḥ).

Then (ca), due to the (termination) of this dullness of all the liquefied impressions (vilīna-sarva-vāsanā-upalepasya…asya), the ‘left-over’ is nothing but the State of the Consciousness of one’s own Self (svātmā-saṃvit-mātratā-pāriśeṣyam) (that is the nature of the) Śāmbhavasiddha-s (śāmbhavaḥ…iti).

Bhāvasvabhāvaḥ or the Essential Nature of Manifestation

(The nature of the Siddha-s from the viewpoint of manifestation)

𑆃𑆡 𑆨𑆳𑆮𑆱𑇀𑆮𑆨𑆳𑆮𑆂  𑇅
𑆥𑆳𑆫𑆩𑆼𑆯𑇀𑆮𑆫𑆾 𑆲𑆴 𑆥𑇀𑆫𑆑𑆳𑆯𑆂 𑆥𑇀𑆫𑆑𑆸𑆠𑇀𑆪𑆳
𑆥𑇀𑆫𑆱𑆤𑇀𑆤𑆓𑆩𑇀𑆨𑆵𑆫𑆩𑆤𑆶𑆠𑇀𑆠𑆫𑆕𑇀𑆓𑆩𑆩𑇀𑆧𑆶𑆫𑆳𑆯𑆴𑆩𑆤𑆶𑆲𑆫𑆤𑇀𑆤𑆮𑆴𑆑𑆬𑇀𑆥𑆳𑆠𑇀𑆩𑆽𑆮𑆳𑆤𑇀𑆠𑆫-𑆱𑇀𑆮𑆳𑆠𑆤𑇀𑆠𑇀𑆫𑇀𑆪𑆩𑆪𑆵𑆩𑆳𑆤𑆤𑇀𑆢𑆯𑆑𑇀𑆠𑆴𑆩𑆤𑆶𑆨𑆮𑆠𑆴  𑇅
𑆠𑆱𑇀𑆪 𑆖 𑆠𑆳𑆢𑆸𑆑𑇀𑆱𑇀𑆮𑆨𑆳𑆮𑆳𑆤𑆶𑆥𑇀𑆫𑆮𑆴𑆰𑇀𑆛𑆳𑆂 𑆯𑆑𑇀𑆠𑆪𑆂 𑆯𑆳𑆩𑇀𑆨𑆮𑇀𑆪𑆂  𑇅
𑆱 𑆍𑆮 𑆪𑆢𑆳 𑆑𑆴𑆚𑇀𑆖𑆴𑆠𑇀 𑆑𑆬𑇀𑆬𑆾𑆬𑆤𑆑𑇀𑆫𑆴𑆪𑆿𑆤𑇀𑆩𑆶𑆒𑇀𑆪𑆩𑆮𑆬𑆩𑇀𑆧𑆠𑆼, 𑆠𑆢𑆳 𑆯𑆳𑆑𑇀𑆠𑆾𑆬𑇀𑆬𑆳𑆱𑆂  𑇅
𑆠𑆱𑇀𑆪𑆽𑆮 𑆑𑆴𑆚𑇀𑆖𑆴𑆠𑇀 𑆑𑆬𑇀𑆬𑆾𑆬𑆵𑆨𑆳𑆮𑆼 𑆩𑆼𑆬𑆳𑆥𑆥𑆫𑆴𑆱𑇀𑆦𑆶𑆫𑆟𑆩𑇀  𑇅
𑆇𑆥𑆫𑇀𑆪𑆶𑆥𑆫𑇀𑆪𑆶𑆢𑇀𑆫𑆴𑆑𑇀𑆠𑆑𑆬𑇀𑆬𑆾𑆬𑆑𑆬𑇀𑆥𑆤𑆳𑆪𑆳𑆁 𑆩𑆤𑇀𑆠𑇀𑆫𑆾𑆤𑇀𑆩𑆼𑆰𑆂  𑇅
𑆖𑆤𑇀𑆢𑇀𑆫𑆾𑆢𑆪𑆳𑆢𑆼𑆫𑆴𑆮 𑆑𑆶𑆠𑆯𑇀𑆖𑆴𑆠𑇀 𑆥𑇀𑆫𑆮𑆸𑆢𑇀𑆣𑆴𑆲𑆼𑆠𑆾𑆫𑇀𑆮𑆼𑆬𑆾𑆬𑇀𑆬𑆕𑇀𑆔𑆤𑆳𑆢𑆴𑆫𑆶𑆠𑇀𑆑𑆷𑆬𑆂 𑆑𑇀𑆰𑆾𑆨𑆑𑆾𑆬𑆳𑆲𑆬𑆾
𑆘𑇀𑆚𑆳𑆤𑆱𑆴𑆢𑇀𑆣𑆾𑆢𑆪 𑆅𑆠𑆴 𑇅

अथ भावस्वभावः  ।
पारमेश्वरो हि प्रकाशः प्रकृत्या
प्रसन्नगम्भीरमनुत्तरङ्गमम्बुराशिमनुहरन्नविकल्पात्मैवान्तर-स्वातन्त्र्यमयीमानन्दशक्तिमनुभवति  ।
तस्य च तादृक्स्वभावानुप्रविष्टाः शक्तयः शाम्भव्यः  ।
स एव यदा किञ्चित् कल्लोलनक्रियौन्मुख्यमवलम्बते, तदा शाक्तोल्लासः  ।
तस्यैव किञ्चित् कल्लोलीभावे मेलापपरिस्फुरणम्  ।
उपर्युपर्युद्रिक्तकल्लोलकल्पनायां मन्त्रोन्मेषः  ।
चन्द्रोदयादेरिव कुतश्चित् प्रवृद्धिहेतोर्वेलोल्लङ्घनादिरुत्कूलः क्षोभकोलाहलो
ज्ञानसिद्धोदय इति ।

Atha bhāvasvabhāvaḥ  |
Pārameśvaro hi prakāśaḥ prakṛtyā prasannagambhīramanuttaraṅgamamburāśimanuharannavikalpātmaivāntara-svātantryamayīmānandaśaktimanubhavati  |
Tasya ca tādṛksvabhāvānupraviṣṭāḥ śaktayaḥ śāmbhavyaḥ  |
Sa eva yadā kiñcit kallolanakriyaunmukhyamavalambate, tadā śāktollāsaḥ  |
Tasyaiva kiñcit kallolībhāve melāpaparisphuraṇam  |
Uparyuparyudriktakallolakalpanāyāṃ mantronmeṣaḥ  |
Candrodayāderiva kutaścit pravṛddhihetorvelollaṅghanādirutkūlaḥ kṣobhakolāhalo jñānasiddhodaya iti |

And now (atha), the Bhāvasvabhāvaḥ or the Essential Nature of Manifestation (bhāva-svabhāvaḥ). Prakāśa or Light (prakāśaḥ), characterized by the imitation of the lack of thoughts indeed (anuharan-avikalpa-ātmā…iva), truly (hi) belongs naturally to Parameśvara or the Supreme Lord (pārameśvaraḥ…prakṛtyā). (He) experiences the Abyss of Light (prasanna-gambhīram) (that is) the Waveless (anuttaraṅgam) Ocean (of Consciousness that is) (amburāśim) Ānandaśakti (ānanda-śaktim), (Which) consists of (His) Inherent Freedom (antara-svātantrya-mayīm), and (ca) Its (tasya) Śāmbhavī (śāmbhavyaḥ) Śakti-s (śaktayaḥ) entered such an Essential Nature --i.e. the Śāmbhavasiddha-s rise-- (tādṛk-svabhāva-anupraviṣṭāḥ).

Only (eva) (when) He (saḥ) is clinging (avalambate) to the expectation of the activity of some waves (in His Waveless Nature) (kiñcit-kallolana-kriyā-unmukhyam), then (tadā) the manifestation of the Śāktasiddha-s (takes place) (śāktā-ullāsaḥ).

The blooming of the Melāpasiddha-s (takes place) (melāpa-parisphuraṇam) in the appearance of some waves (kiñcit-kallolī-bhāve) belong only (eva) to Him (tasya).

The awakening of the Mantrasiddha-s (mantra-unmeṣaḥ) belong to the activity of (these) waves (when) (they are) increasing more and more (upari-upari-udrikta-kallola-kalpanāyām).

(When) certain (kutaḥ-cit) noise of confusion (kṣobha-kolāhalaḥ) overflows (ut-kūlaḥ) on account of increasing (His waves) (pra-vṛddhi-hetoḥ) beginning with the currents attaining to the banks (of His Ocean as a kind of obstacle to His waves) (vela-ullaṅghana-ādiḥ) like (that which) comes from the rising of the moon --i.e. of objects-- (candra-udayādeḥ…iva), the Jñānasiddha-s rise (jñāna-siddha-udaya…iti).

𑆠𑆠𑆯𑇀𑆖 𑆘𑇀𑆚𑆳𑆤𑆱𑆴𑆢𑇀𑆣𑆳𑆂 𑆥𑇀𑆫𑆩𑆼𑆪𑆳𑆁𑆯𑆠𑆪𑆳 𑆥𑆫𑇀𑆪𑆳𑆬𑆾𑆖𑆤𑆵𑆪𑆳𑆂  𑇅
𑆩𑆤𑇀𑆠𑇀𑆫𑆱𑆴𑆢𑇀𑆣𑆳𑆂 𑆥𑇀𑆫𑆩𑆳𑆟𑆩𑆪𑆠𑇀𑆮𑆼𑆤  𑇅
𑆩𑆼𑆬𑆳𑆥𑆱𑆴𑆢𑇀𑆣𑆳𑆂 𑆥𑇀𑆫𑆩𑆳𑆠𑇀𑆫𑆳𑆠𑇀𑆩𑆑𑆠𑆪𑆳 𑆯𑆳𑆑𑇀𑆠𑆱𑆴𑆢𑇀𑆣𑆳𑆱𑇀𑆠𑆢𑆮𑆖𑇀𑆗𑆼𑆢𑆮𑇀𑆪𑆥𑆾𑆲𑆼𑆤
𑆯𑆶𑆢𑇀𑆣𑆥𑇀𑆫𑆩𑆳𑆠𑆸𑆠𑆪𑆳  𑇅
𑆯𑆳𑆩𑇀𑆨𑆮𑆱𑆴𑆢𑇀𑆣𑆳𑆯𑇀𑆖 𑆥𑆷𑆫𑇀𑆟𑆱𑆁𑆮𑆴𑆠𑇀𑆱𑇀𑆮𑆳𑆠𑆤𑇀𑆠𑇀𑆫𑇀𑆪𑆩𑆪𑆥𑆫𑆩𑆯𑆴𑆮𑆨𑆛𑇀𑆛𑆳𑆫𑆑-𑆱𑇀𑆮𑆫𑆷𑆥𑆠𑆪𑆼𑆠𑆴 𑇅

ततश्च ज्ञानसिद्धाः प्रमेयांशतया पर्यालोचनीयाः  ।
मन्त्रसिद्धाः प्रमाणमयत्वेन  ।
मेलापसिद्धाः प्रमात्रात्मकतया शाक्तसिद्धास्तदवच्छेदव्यपोहेन
शुद्धप्रमातृतया  ।
शाम्भवसिद्धाश्च पूर्णसंवित्स्वातन्त्र्यमयपरमशिवभट्टारक-स्वरूपतयेति ।

Tataśca jñānasiddhāḥ prameyāṃśatayā paryālocanīyāḥ  |
Mantrasiddhāḥ pramāṇamayatvena  |
Melāpasiddhāḥ pramātrātmakatayā śāktasiddhāstadavacchedavyapohena śuddhapramātṛtayā  |
Śāmbhavasiddhāśca pūrṇasaṃvitsvātantryamayaparamaśivabhaṭṭāraka-svarūpatayeti |

Moreover (tataḥ…ca), the Jñānasiddha-s (jñāna-siddhāḥ) are to be considered (paryālocanīyāḥ) as being the conditions of the portion of prameya or objects (prameya-aṃśa-tayā).

The Mantrasiddha-s (are) (mantra-siddhāḥ) the condition (which) consist of pramāṇa or cognition (pramāṇa-maya-tvena).

The Melāpasiddha-s (melāpasiddhāḥ) are characterized by the condition of pramātṛ or the subject (pramātrātmakatayā).

The Śāktasiddha-s (śākta-siddhāḥ) are the condition of the śuddhapramātṛ or the Pure Subject (śuddha-pramātṛtayā), (Who exist) through the destruction of the separation from That --i.e. from the subject, as such a oneness or identity with the subject is called the Pure Subject-- (tat-avaccheda-vyapohena).

Finally (ca), the Śāmbhavasiddha-s (śāmbhavasiddhāḥ) are the Essential Nature of the most venerable Paramaśiva, (Which --i.e. His Essential Nature--) consists of the Freedom of Expanded Consciousness (pūrṇa-saṃvit-svātantrya-maya-parama-śiva-bhaṭṭāraka-svarūpatayā…iti).

Pātaḥ or the Descent (of Consciousness)

𑆃𑆡 𑆯𑆳𑆩𑇀𑆨𑆮𑇀𑆪𑆳𑆢𑆵𑆤𑆳𑆁 𑆮𑆳𑆩𑆼𑆯𑇀𑆪𑆳𑆢𑆴𑆠𑆳𑆢𑆳𑆠𑇀𑆩𑇀𑆪𑆢𑇀𑆪𑆾𑆠𑆑𑆂 𑆯𑆳𑆩𑇀𑆨𑆮𑆱𑆴𑆢𑇀𑆣𑆳𑆱𑆶 𑆮𑆳𑆩𑆼𑆯𑇀𑆪𑆳𑆂 𑆥𑆳𑆠
𑆅𑆠𑇀𑆪𑆳𑆢𑆴𑆑𑇀𑆫𑆩𑆼𑆟 𑆥𑆚𑇀𑆖𑆮𑆳𑆲𑆮𑆸𑆤𑇀𑆢𑆖𑆑𑇀𑆫𑆪𑆾𑆫𑆽𑆑𑆳𑆠𑇀𑆩𑇀𑆪𑆳𑆤𑆶𑆱𑆤𑇀𑆣𑆳𑆤𑆁 𑆥𑆳𑆠 𑆅𑆠𑆴 𑆥𑆳𑆠𑆥𑇀𑆫𑆑𑆳𑆫𑆂  𑇅
𑆍𑆮𑆁 𑆱𑆸𑆰𑇀𑆛𑇀𑆪𑆳𑆢𑆴𑆑𑇀𑆫𑆩𑆼𑇁𑆥𑆴 𑆥𑆳𑆠𑆾𑇁𑆤𑆶𑆱𑆤𑇀𑆣𑆼𑆪𑆂 𑇅 𑆪𑆡𑆾𑆑𑇀𑆠𑆁 𑆯𑇀𑆫𑆵𑆑𑇀𑆫𑆩𑆱𑆴𑆢𑇀𑆣𑆿 –

अथ शाम्भव्यादीनां वामेश्यादितादात्म्यद्योतकः शाम्भवसिद्धासु वामेश्याः पात
इत्यादिक्रमेण पञ्चवाहवृन्दचक्रयोरैकात्म्यानुसन्धानं पात इति पातप्रकारः  ।
एवं सृष्ट्यादिक्रमेऽपि पातोऽनुसन्धेयः । यथोक्तं श्रीक्रमसिद्धौ –

Atha śāmbhavyādīnāṃ vāmeśyāditādātmyadyotakaḥ śāmbhavasiddhāsu vāmeśyāḥ pāta ityādikrameṇa pañcavāhavṛndacakrayoraikātmyānusandhānaṃ pāta iti pātaprakāraḥ  |
Evaṃ sṛṣṭyādikrame'pi pāto'nusandheyaḥ | Yathoktaṃ śrīkramasiddhau –

Saṃvitkramamimaṃ deva śṛṇu vakṣyāmi sundara  |
Sṛṣṭiṃ sthitiṃ ca saṃhārānākhyābhāsāsvarūpakam ||

Jñānaṃ mantraṃ ca melāpaṃ śāktaṃ śāmbhavasaṃyutam |

𑆅𑆠𑆴  𑇅
𑆪𑆡𑆳 𑆯𑇀𑆫𑆵𑆑𑇀𑆫𑆩𑆱𑆢𑇀𑆨𑆳𑆮𑆼 –

इति  ।
यथा श्रीक्रमसद्भावे –

Iti  |
Yathā śrīkramasadbhāve –

Jñānaṃ sṛṣṭiṃ vijānīyāt sthitirmantraḥ prakīrtitaḥ  |
Saṃhāraṃ tu mahākālamelāpaṃ paramaṃ viduḥ ||
Anākhyaṃ śaktirūpaṃ tu bhāsākhyaṃ śambhurūpakam  |
Pañcaprakārametaddhi vijñeyaṃ tattvadarśibhiḥ ||

𑆅𑆠𑆴 𑇅

इति ।

Iti |

Now (, about) (atha) Pāta or Descent of (Consciousness) (pātaḥ) (which) makes clear the unity of Vāmeśi, etc. (vāmā-īśi-ādi-tādātmya-dyotakaḥ) of (those which) begin with the Śāmbhavī-s --i.e. the Goddesses of the Śāmbhavasiddha-s-- (śāmbhavyādīnām) in (such) a succession (iti-ādi-krameṇa) (where) the Vāmeśī-s (take place) (vāmeśyāḥ) in the Śāmbhavasiddha-s (śāmbhava-siddhāsu).

Pāta (pātaḥ) is (iti) a manner of descending (pāta-prakāraḥ) (that is) an investigation of the oneness (aikātmya-anusandhānam) of the wheels of the multitude and of the fivefold flow (pañca-vāha-vṛnda-cakrayoḥ). Hence (evam), pāta is worthy of inquiry (anusandheyaḥ) even (api) in the process of manifestation, etc. (sṛṣṭi-ādi-krame). As it has been said (yathā…uktam) in venerable Kramasiddhi (śrī-krama-siddhau):

“Of Beautiful (sundara) God (deva)! I will explain (vakṣyāmi) this (imam) Samvitkrama or the Sequence of Consciousness (saṃvitkramam), listen (śṛṇu):

The Jnānasiddha-s, the Mantrasiddha-s, the Melāpasiddha-s, the Śāktasiddha-s (and) the Śāmbhavasiddha-s are (jñānam…mantram…ca…melāpam…śāktam śāmbhava-saṃyutam) the Essential Natures of Sṛṣṭi or Manifestation, Sthiti or Maintenance, Samhāra or Dissolution, Anākhya or the Nameless and Bhāsā or Light, (respectively) (sṛṣṭim…sthitim…ca…saṃhāra-anākhyā-bhāsā-svarūpakam…iti).”

As (it has been said) (yathā) in venerable Kramasadbhāva (śrī-krama-sat-bhāve):

“Knowledge (of the Jnānasiddha-s) (jñānaṃ) is to be known (vijānīyāt) as Sṛṣṭi or Manifestation (sṛṣṭiṃ). Mantrasiddha-s (mantraḥ) are said to be (prakīrtitaḥ) Sthiti or Maintenance (sthitiḥ). The Melāpasiddha-s (, Who consist of) the Supreme (paramaṃ) Encounter of Union with Mahākāla the Great Lord of Time (mahākāla-melāpaṃ), are to be known (viduḥ) as Samhāra or Dissolution (saṃhāraṃ…tu). The Nature of the Śakti (which belongs to the Śāktasiddha-s) is Anākhya or the Nameless (anākhyam), and (that which) is called Bhāsā or Light (bhāsā-ākhyam), is made of Śambhu (śambhurūpakam). This (etat…hi) fivefold manner (pañcaprakāram) is to be known (in this way) (vijñeyam) by (those who) know Reality (tattvadarśibhiḥ…iti).”

Aniketa or the Abodeless (State of each Siddha-s)

𑆃𑆤𑆴𑆑𑆼𑆠𑆾 𑆤𑆳𑆩 𑆘𑇀𑆚𑆳𑆤𑆱𑆴𑆢𑇀𑆣𑆳𑆢𑆵𑆤𑆳𑆁 𑆨𑆳𑆮𑆑𑇀𑆫𑆩𑆥𑇀𑆫𑆳𑆠𑆴𑆬𑆾𑆩𑇀𑆪𑆳𑆠𑇀
𑆠𑆠𑇀𑆠𑆠𑇀𑆥𑇀𑆫𑆩𑆼𑆪𑆠𑇀𑆮𑆳𑆢𑆴𑆮𑆴𑆑𑆬𑇀𑆥𑆮𑆴𑆑𑇀𑆰𑆾𑆨𑆮𑇀𑆪𑆶𑆢𑆳𑆱𑆼𑆤
𑆥𑆫𑆩𑆥𑇀𑆫𑆠𑆴𑆰𑇀𑆜𑆳𑆨𑆷𑆩𑆴𑆥𑇀𑆫𑆳𑆥𑇀𑆠𑆴𑆥𑆳𑆫𑆴𑆯𑆼𑆰𑇀𑆪𑆥𑆫𑆳𑆩𑆫𑇀𑆯 𑆅𑆠𑇀𑆪𑆰𑇀𑆛𑆣𑆳 𑆮𑆴𑆨𑆳𑆓𑆂  𑇅
𑆠𑆠𑇀𑆫 𑆘𑇀𑆚𑆳𑆤𑆱𑆴𑆢𑇀𑆣𑆳𑆤𑆳𑆁 𑆰𑆾𑆝𑆯𑆮𑆴𑆑𑆳𑆫𑆥𑇀𑆫𑆡𑆳𑆩𑆪𑇀𑆪𑆂  𑇅
𑆩𑆤𑇀𑆠𑇀𑆫𑆱𑆴𑆢𑇀𑆣𑆳𑆯𑇀𑆖𑆳𑆤𑇀𑆠𑆫𑇀𑆧𑆲𑆴𑆫𑆴𑆤𑇀𑆢𑇀𑆫𑆴𑆪𑆥𑆫𑆴𑆱𑇀𑆥𑆤𑇀𑆢𑆮𑆳𑆱𑆤𑆳𑆱𑇀𑆮𑆨𑆳𑆮𑆳𑆂  𑇅
𑆅𑆤𑇀𑆢𑇀𑆫𑆴𑆪𑆳𑆟𑆴 𑆖 𑆱𑆫𑇀𑆮𑆳𑆤𑆶𑆱𑇀𑆪𑆷𑆠𑆩𑆲𑆕𑇀𑆑𑆳𑆫𑆩𑆶𑆥𑆳𑆢𑆳𑆪 𑆢𑇀𑆮𑆳𑆢𑆯𑆾𑆥𑆬𑆨𑇀𑆪𑆤𑇀𑆠𑆼  𑇅
𑆠𑆼𑆰𑆳𑆁 𑆖 𑆑𑆢𑆳𑆖𑆴𑆢𑆳𑆠𑇀𑆩𑆱𑇀𑆮𑆫𑆷𑆥𑆳𑆢𑆮𑆫𑆶𑆲𑇀𑆪 𑆮𑆴𑆰𑆪𑆳𑆮𑆓𑆳𑆲𑆤𑆮𑆽𑆖𑆴𑆠𑇀𑆫𑇀𑆪𑆳𑆢𑆤𑇀𑆪𑆢𑆳 𑆮𑆴𑆰𑆪𑆼𑆨𑇀𑆪𑆂
𑆥𑇀𑆫𑆠𑇀𑆪𑆳𑆮𑆸𑆠𑇀𑆠𑇀𑆪 𑆱𑇀𑆮𑆳𑆠𑇀𑆩𑆮𑆴𑆯𑇀𑆫𑆳𑆤𑇀𑆠𑆴𑆩𑆳𑆠𑇀𑆫𑆮𑇀𑆪𑆳𑆥𑆸𑆠𑆠𑇀𑆮𑆳𑆖𑇀𑆖 𑆥𑇀𑆫𑆑𑆳𑆫𑆢𑇀𑆮𑆪𑆾𑆥𑆥𑆠𑇀𑆠𑇀𑆪𑆳
𑆢𑇀𑆮𑆽𑆮𑆴𑆣𑇀𑆪𑆩𑆱𑇀𑆠𑆴  𑇅
𑆠𑆤𑇀𑆤𑆴𑆧𑆤𑇀𑆣𑆤𑆯𑇀𑆖 𑆠𑆢𑇀𑆮𑆳𑆱𑆤𑆳𑆫𑆷𑆥𑆳𑆟𑆳𑆩𑆳𑆱𑆳𑆁 𑆖𑆠𑆶𑆫𑇀𑆮𑆴𑆁𑆯𑆠𑆴𑆠𑆠𑇀𑆠𑇀𑆮𑆾𑆬𑇀𑆬𑆳𑆱𑆂 𑇅

अनिकेतो नाम ज्ञानसिद्धादीनां भावक्रमप्रातिलोम्यात्
तत्तत्प्रमेयत्वादिविकल्पविक्षोभव्युदासेन
परमप्रतिष्ठाभूमिप्राप्तिपारिशेष्यपरामर्श इत्यष्टधा विभागः  ।
तत्र ज्ञानसिद्धानां षोडशविकारप्रथामय्यः  ।
मन्त्रसिद्धाश्चान्तर्बहिरिन्द्रियपरिस्पन्दवासनास्वभावाः  ।
इन्द्रियाणि च सर्वानुस्यूतमहङ्कारमुपादाय द्वादशोपलभ्यन्ते  ।
तेषां च कदाचिदात्मस्वरूपादवरुह्य विषयावगाहनवैचित्र्यादन्यदा विषयेभ्यः
प्रत्यावृत्त्य स्वात्मविश्रान्तिमात्रव्यापृतत्वाच्च प्रकारद्वयोपपत्त्या
द्वैविध्यमस्ति  ।
तन्निबन्धनश्च तद्वासनारूपाणामासां चतुर्विंशतितत्त्वोल्लासः ।

Aniketo nāma jñānasiddhādīnāṃ bhāvakramaprātilomyāt tattatprameyatvādivikalpavikṣobhavyudāsena paramapratiṣṭhābhūmiprāptipāriśeṣyaparāmarśa ityaṣṭadhā vibhāgaḥ  |
Tatra jñānasiddhānāṃ ṣoḍaśavikāraprathāmayyaḥ  |
Mantrasiddhāścāntarbahirindriyaparispandavāsanāsvabhāvāḥ  |
Indriyāṇi ca sarvānusyūtamahaṅkāramupādāya dvādaśopalabhyante  |
Teṣāṃ ca kadācidātmasvarūpādavaruhya viṣayāvagāhanavaicitryādanyadā viṣayebhyaḥ pratyāvṛttya svātmaviśrāntimātravyāpṛtatvācca prakāradvayopapattyā dvaividhyamasti  |
Tannibandhanaśca tadvāsanārūpāṇāmāsāṃ caturviṃśatitattvollāsaḥ |

Aniketa or the Abodless (state) (aniketaḥ) is (iti) truly (nāma) understanding the consequence of the attainment of the stage of Supreme Establishment (parama-pratiṣṭhā-bhūmi-prāpti-pāriśeṣya-parāmarśaḥ) of the Jñānasiddha-s, etc. (jñānasiddhādīnāṃ) through the rejection of the confusion of thoughts beginning with its objectivity (tat-tat-prameyatva-ādi-vikalpa-vikṣobha-vyudāsena) due to the reverse order of manifestation (bhāva-krama-prātilomyāt) in an eightfold (aṣṭadhā) division (vibhāgaḥ). According to this (tatra), the Jñānasiddha-s (jñānasiddhānām) (consist of) the expansion of the sixteenfold nature (of vowels) (ṣoḍaśa-vikāra-prathā-mayyaḥ).

Moreover (ca), the Mantrasiddha-s (mantrasiddhāḥ) are the Essential Nature of the vāsanā-s of the vibrations of the internal and the external senses (antar-bahir-indriya-parispanda-vāsanā-svabhāvāḥ), and (ca) their (teṣāṃ) twelve (dvādaśa) senses (indriyāṇi) perceive (upalabhyante) after accepting (upādāya) the false-I (ahaṅkāram) (which) is closely attached to everything (sarva-anusyūtam) when (kadācit) they descend (avaruhya) from the Essential Nature of one’s own Self (ātmā-svarūpāt) due to the manifoldness of bathing in objects (viṣaya-avagāhana-vaicitryāt). Otherwise (anyadā), (they) turn back (pratyāvṛttyā) from objects (viṣayebhyaḥ), because of the condition of being engaged only in resting in one’s own Self (svātmā-viśrānti-mātra-vyāpṛtatvāt). So (ca), (in the case of the Mantrasiddha-s), a twofold state (dvaividhyam) exists (asti) through the occurrence of (such) a twofold mode (of being engaged in objects and being engaged in their Self) (prakāra-dvaya-upapattyā). Supported by this (tat…nibandhanaḥ…ca), in the nature composed of the impressions (of these planes) (tat-vāsanā-rūpāṇām) belong to them (āsām), the twenty-four tattva-s (from pṛthivī to prakrṭi) is manifested (catur-viṃśati-tattva-ullāsaḥ).

𑆩𑆼𑆬𑆳𑆥𑆑𑆱𑆴𑆢𑇀𑆣𑆳𑆱𑇀𑆠𑆶 𑆥𑇀𑆫𑆩𑆳𑆠𑆸𑆥𑆫𑆩𑆳𑆫𑇀𑆡𑆳 𑆅𑆠𑇀𑆪𑆶𑆑𑇀𑆠𑆩𑇀  𑇅
𑆠𑆠𑇀𑆫 𑆥𑇀𑆫𑆩𑆳𑆠𑆹𑆟𑆳𑆩𑆪𑆁 𑆱𑇀𑆮𑆨𑆳𑆮𑆾 𑆪𑆘𑇀𑆘𑇀𑆚𑆳𑆤𑆱𑆴𑆢𑇀𑆣𑆳𑆠𑇀𑆩𑆑𑆁 𑆥𑇀𑆫𑆩𑆼𑆪𑆘𑆳𑆠𑆁
𑆩𑆤𑇀𑆠𑇀𑆫𑆱𑆴𑆢𑇀𑆣𑆳𑆠𑇀𑆩𑆑𑆥𑇀𑆫𑆩𑆳𑆟𑆢𑇀𑆮𑆳𑆫𑆳 𑆱𑇀𑆮𑆳𑆠𑇀𑆩𑆤𑆴 𑆮𑆴𑆯𑇀𑆫𑆩𑆪𑆤𑇀𑆠𑆵𑆠𑆴  𑇅
𑆠𑆠𑆯𑇀𑆖 𑆥𑇀𑆫𑆩𑆳𑆟𑆨𑆷𑆠𑆳𑆤𑆳𑆩𑆴𑆤𑇀𑆢𑇀𑆫𑆴𑆪𑆳𑆟𑆳𑆩𑆼𑆮 𑆠𑆠𑇀𑆫 𑆥𑇀𑆫𑆮𑆸𑆠𑇀𑆠𑇀𑆪𑆿𑆬𑇀𑆧𑆟𑇀𑆪𑆳𑆢𑇀 𑆢𑇀𑆮𑆳𑆢𑆯𑆼𑆤𑇀𑆢𑇀𑆫𑆴𑆪𑆩𑆪𑆁
𑆩𑆼𑆬𑆳𑆥𑆱𑆴𑆢𑇀𑆣𑆳𑆖𑆑𑇀𑆫𑆩𑆴𑆠𑇀𑆪𑆫𑇀𑆡𑆾 𑆨𑆮𑆠𑆴  𑇅
𑆃𑆡 𑆯𑆳𑆑𑇀𑆠𑆱𑆴𑆢𑇀𑆣𑆳𑆂  𑇅
𑆯𑆑𑇀𑆠𑆴𑆯𑇀𑆖 𑆮𑆳𑆱𑆤𑆳𑆩𑆪𑆵  𑇅
𑆱𑆳 𑆖 𑆥𑆶𑆫𑇀𑆪𑆰𑇀𑆛𑆑𑆮𑆴𑆰𑆪𑆠𑇀𑆮𑆳𑆢𑆰𑇀𑆛𑆣𑆳 𑆨𑆮𑆠𑆴  𑇅
𑆥𑆶𑆫𑇀𑆪𑆯𑇀𑆖𑆳𑆰𑇀𑆛𑆿 𑆧𑆶𑆢𑇀𑆣𑆴𑆫𑆲𑆕𑇀𑆑𑆳𑆫𑆾 𑆩𑆤𑆂 𑆯𑆧𑇀𑆢𑆳𑆢𑆴𑆥𑆚𑇀𑆖𑆑𑆁 𑆖𑆼𑆠𑆴 𑆥𑇀𑆫𑆱𑆴𑆢𑇀𑆣𑆩𑆴𑆠𑆴
𑆠𑆢𑆤𑆶𑆥𑇀𑆫𑆳𑆟𑆤𑆾𑇁𑆪𑆩𑆼𑆠𑆖𑇀𑆖𑆑𑇀𑆫𑆮𑆴𑆰𑇀𑆦𑆳𑆫𑆂  𑇅
𑆯𑆳𑆩𑇀𑆨𑆮𑇀𑆪𑆯𑇀𑆖 𑆤𑆳𑆩 𑆥𑇀𑆫𑆬𑆵𑆤𑆳𑆯𑆼𑆰𑆮𑆴𑆯𑇀𑆮𑆮𑆳𑆱𑆤𑆱𑇀𑆪 𑆨𑆓𑆮𑆠𑆂 𑆯𑆩𑇀𑆨𑆶𑆨𑆛𑇀𑆛𑆳𑆫𑆑𑆱𑇀𑆪
𑆠𑆠𑇀𑆱𑇀𑆮𑆫𑆷𑆥𑆳𑆮𑆴𑆨𑆴𑆤𑇀𑆤𑆳𑆂 𑆯𑆑𑇀𑆠𑆪𑆂  𑇅
𑆠𑆳𑆯𑇀𑆖 𑆠𑆠𑇀𑆠𑇀𑆮𑆢𑆸𑆰𑇀𑆛𑆳𑆮𑆩𑇀𑆧𑆳𑆘𑇀𑆪𑆼𑆰𑇀𑆜𑆳𑆮𑆳𑆩𑆳𑆫𑆿𑆢𑇀𑆫𑆵𑆩𑆪𑇀𑆪 𑆅𑆠𑆴 𑇅

मेलापकसिद्धास्तु प्रमातृपरमार्था इत्युक्तम्  ।
तत्र प्रमातॄणामयं स्वभावो यज्ज्ञानसिद्धात्मकं प्रमेयजातं
मन्त्रसिद्धात्मकप्रमाणद्वारा स्वात्मनि विश्रमयन्तीति  ।
ततश्च प्रमाणभूतानामिन्द्रियाणामेव तत्र प्रवृत्त्यौल्बण्याद् द्वादशेन्द्रियमयं
मेलापसिद्धाचक्रमित्यर्थो भवति  ।
अथ शाक्तसिद्धाः  ।
शक्तिश्च वासनामयी  ।
सा च पुर्यष्टकविषयत्वादष्टधा भवति  ।
पुर्यश्चाष्टौ बुद्धिरहङ्कारो मनः शब्दादिपञ्चकं चेति प्रसिद्धमिति
तदनुप्राणनोऽयमेतच्चक्रविष्फारः  ।
शाम्भव्यश्च नाम प्रलीनाशेषविश्ववासनस्य भगवतः शम्भुभट्टारकस्य
तत्स्वरूपाविभिन्नाः शक्तयः  ।
ताश्च तत्त्वदृष्टावम्बाज्येष्ठावामारौद्रीमय्य इति ।

Melāpakasiddhāstu pramātṛparamārthā ityuktam  |
Tatra pramātṝṇāmayaṃ svabhāvo yajjñānasiddhātmakaṃ prameyajātaṃ mantrasiddhātmakapramāṇadvārā svātmani viśramayantīti  |
Tataśca pramāṇabhūtānāmindriyāṇāmeva tatra pravṛttyaulbaṇyād dvādaśendriyamayaṃ melāpasiddhācakramityartho bhavati  |
Atha śāktasiddhāḥ  |
Śaktiśca vāsanāmayī  |
Sā ca puryaṣṭakaviṣayatvādaṣṭadhā bhavati  |
Puryaścāṣṭau buddhirahaṅkāro manaḥ śabdādipañcakaṃ ceti prasiddhamiti tadanuprāṇano'yametaccakraviṣphāraḥ  |
Śāmbhavyaśca nāma pralīnāśeṣaviśvavāsanasya bhagavataḥ śambhubhaṭṭārakasya tatsvarūpāvibhinnāḥ śaktayaḥ  |
Tāśca tattvadṛṣṭāvambājyeṣṭhāvāmāraudrīmayya iti |

The Melāpasiddha-s (melāpaka-siddhāḥ…tu) are said to be (iti…uktam) the Supreme meaning of the ‘subject’ (pramātṛ-parama-arthāḥ). There (tatra), this (ayam) (Unlimited) Essential Nature (svabhāvaḥ) of (limited) subjects (takes place) (pramātṝṇām) (when that) which (yat) is born from prameya or object (prameya-jātam) characterized by the Jñānasiddha-s (jñāna-siddha-ātmakam) rests (viśramayanti) in one’s own Self (svātmani) by means of pramāṇa or cognition (that is) characterized by the (nature of the) Mantrasiddha-s (mantra-siddha-ātmaka-pramāṇa-dvārā). So (tataḥ…ca) there (tatra), only (eva) through the senses (and not at all through rejection of the senses) (indriyāṇām) (which) consist of pramāṇa or cognition (pramāṇa-bhūtānām) takes place (bhavati) the Wheel of the Melāpasiddha-s (melāpa-siddhā-cakram) (that are) made of the twelve senses (without the alteration between internal and external like in the case of the Mantrasiddha-s) (dvādaśa-indriya-mayam) due to the aboundance of the appearance (of manifestation) (pravṛtti-aulbaṇyāt). This is the meaning (iti…arthaḥ).

Notes:

The Consciousness of the Melāpasiddha-s are the union or fusion of the Consciousness of the Jñānasiddha-s and of the Mantrasiddha-s.

Now (atha), about the Śāktasiddha-s (śākta-siddhāḥ). Śakti (śaktiḥ…ca) consists of impressions or vāsanā-s (vāsanā-mayī). Because of the connection with the Puryaṣṭaka or subtle body (puryaṣṭaka-viṣayatvāt), She (sā…ca) is (bhavati) eightfold (aṣṭadhā). And (ca) the eightfold (aṣṭau) ‘fortress’ (puryaḥ) is intellect (buddhiḥ), false-I (ahaṅkāraḥ), mind (manaḥ), and (ca…iti) the well-known (prasiddham…iti) fivefold group of (subtle elements) beginning with śabda or sound (śabda-ādi-pañcakam). This (ayam) enlivening --i.e. empowerment-- of that (subtle body) (tat-anuprāṇanaḥ) is the expansion of the aforesaid Wheel --i.e. the Wheel of the Śāktasiddha-s-- (etat-cakra-viṣphāraḥ).

Then (ca), being not different from Him (tat-svarūpa-avibhinnāḥ), the Śāmbhavī-s (śāmbhavyaḥ) are truly (nāma) the Powers (śaktayaḥ) of the most venerable Lord Śambhu (bhagavataḥ…śambhu-bhaṭṭārakasya), (Who rise) from the dissolution of all the impressions of the world (pralīna-aśeṣa-viśva-vāsanasya). For the one who knows the Truth (tattva-dṛṣṭau), They (tāḥ) consist of Raudrī, Vāmā, Ambā (and) Jyeṣtḥā --i.e. the Mothers of the Jñānasiddha-s, Mantrasiddha-s, Melāpasiddha-s and Śāktasiddha-s, respectively-- (ambā-jyeṣṭhā-vāmā-raudrī-mayyaḥ…iti).

𑆅𑆠𑇀𑆪𑆼𑆤𑆳𑆁 𑆓𑆶𑆫𑆶𑆩𑆶𑆒𑆱𑆩𑇀𑆥𑇀𑆫𑆢𑆳𑆪𑆬𑆧𑇀𑆣𑆳𑆁 𑆮𑆳𑆖𑆳𑆬𑆂 𑆯𑆶𑆑 𑆅𑆮 𑆮𑆸𑆤𑇀𑆢𑆖𑆑𑇀𑆫𑆖𑆫𑇀𑆪𑆳𑆩𑇀  𑇅
𑆥𑆚𑇀𑆖𑆳𑆫𑇀𑆡𑆑𑇀𑆫𑆩𑆥𑆢𑆮𑆵𑆫𑆲𑆱𑇀𑆪𑆱𑆁𑆮𑆴𑆠𑇀𑆱𑆫𑇀𑆮𑆱𑇀𑆮𑆮𑇀𑆪𑆠𑆴𑆑𑆫𑆓𑆫𑇀𑆨𑆴𑆟𑆵-𑆩𑆮𑆾𑆖𑆩𑇀𑇆

इत्येनां गुरुमुखसम्प्रदायलब्धां वाचालः शुक इव वृन्दचक्रचर्याम्  ।
पञ्चार्थक्रमपदवीरहस्यसंवित्सर्वस्वव्यतिकरगर्भिणी-मवोचम्॥

Ityenāṃ gurumukhasampradāyalabdhāṃ vācālaḥ śuka iva vṛndacakracaryām  |
Pañcārthakramapadavīrahasyasaṃvitsarvasvavyatikaragarbhiṇī-mavocam ||

This way (iti), talkative (vācālaḥ) like (iva) a parrot --i.e. always repeating the same important things-- (śukaḥ), I explained (avocam) this (enām) Process or Practice of the Wheel of the Multitude (vṛnda-cakra-caryām) attained from the Oral Transmission of (my) Guru (guru-mukha-sampradāya-labdhām), full of (that which) pervades one’s own destruction of everything because of the secret perception of the path of the fivefold process (pañca-artha-krama-padavī-rahasya-saṃvit-sarva-sva-vyatikara-garbhiṇīm).

Sanskrit source:
Trivandrum Sanskrit series TSS-066

Mudrāvibhāgaḥ or the Division of Mudrā-s

About Karaṅkiṇīmudrā of the Jñānasiddha-s

About Krodhanīmudrā of the Mantrasiddha-s

About Bhairavīmudrā of the Melāpasiddha-s

About Lelihānīmudrā of the Śāktasiddha-s

About Khecarīmudrā of the Śāmbhavasiddha-s

Varṇakramaḥ or the Sequence of Letters

Kalākramaḥ or the Sequence of Functioning Powers

Saṃvitsvabhāvaḥ or the Essential Nature of Consciousness

Bhāvasvabhāvaḥ or the Essential Nature of Manifestation

Pātaḥ or the Descent (of Consciousness)

Aniketa or the Abodeless (State of each Siddha-s)

 

loading...