Mahānaya

Dehasthadevatācakrastotram

Hymn about the Wheel of the Deities of the Senses resting in one's body

Abhinavaguptaḥ

𑆃𑆱𑆷𑆫𑆱𑆷𑆫𑆮𑆸𑆤𑇀𑆢𑆮𑆤𑇀𑆢𑆴𑆠𑆩𑆨𑆴𑆩𑆠𑆮𑆫𑆮𑆴𑆠𑆫𑆟𑆼 𑆤𑆴𑆫𑆠𑆩𑇀  𑇅
𑆢𑆫𑇀𑆯𑆤𑆯𑆠𑆳𑆓𑇀𑆫𑇀𑆪𑆥𑆷𑆘𑇀𑆪𑆁 𑆥𑇀𑆫𑆳𑆟𑆠𑆤𑆶𑆁 𑆓𑆟𑆥𑆠𑆴𑆁 𑆮𑆤𑇀𑆢𑆼 𑇆𑇑𑇆

असूरसूरवृन्दवन्दितमभिमतवरवितरणे निरतम्  ।
दर्शनशताग्र्यपूज्यं प्राणतनुं गणपतिं वन्दे ॥१॥

Asūrasūravṛndavanditamabhimatavaravitaraṇe niratam  |
Darśanaśatāgryapūjyaṃ prāṇatanuṃ gaṇapatiṃ vande || 1 ||

I worship (vande) Gaapati (gaṇapatim), the Lord of the Attendants, (Who is) the embodiment of breath --lit. exhalation-- (prāṇa-tanum) devoted (niratam) to the transference of the most excellent wish (abhimata-vara-vitaraṇe), worshipped by the assemblage of gods and demons (asūra-sūra-vṛnda-vanditam), the first among the darśana-s to be worshipped (darśana-śatāgrya-pūjyam). || 1 ||

𑆮𑆫𑆮𑆵𑆫𑆪𑆾𑆓𑆴𑆤𑆵𑆓𑆟𑆱𑆴𑆢𑇀𑆣𑆳𑆮𑆬𑆴𑆥𑆷𑆘𑆴𑆠𑆳𑆁𑆔𑇀𑆫𑆴𑆪𑆶𑆓𑆬𑆩𑇀  𑇅
𑆃𑆥𑆲𑆸𑆠𑆮𑆴𑆤𑆪𑆴𑆘𑆤𑆳𑆫𑇀𑆠𑆴𑆁 𑆮𑆛𑆶𑆑𑆩𑆥𑆳𑆤𑆳𑆨𑆴𑆣𑆁 𑆮𑆤𑇀𑆢𑆼 𑇆𑇒𑇆

वरवीरयोगिनीगणसिद्धावलिपूजितांघ्रियुगलम्  ।
अपहृतविनयिजनार्तिं वटुकमपानाभिधं वन्दे ॥२॥

Varavīrayoginīgaṇasiddhāvalipūjitāṃghriyugalam  |
Apahṛtavinayijanārtiṃ vaṭukamapānābhidhaṃ vande || 2 ||

I adore (vande) Vaṭuka (vaṭukam), (Who is) called inhalation (apāna-abhidham), (and) the pair of feet worshipped by the lineage of the most excellent vīra-s, siddha-s accompanied by yoginī-s (vara-vīra-yoginī-gaṇa-siddha-āvali-pūjita-aṃghri-yugalam), the One who carries away the pain of devoted people (apahṛta-vinayin-jana-ārtim). || 2 ||

𑆄𑆠𑇀𑆩𑆵𑆪𑆮𑆴𑆰𑆪𑆨𑆾𑆓𑆽𑆫𑆴𑆤𑇀𑆢𑇀𑆫𑆴𑆪𑆢𑆼𑆮𑇀𑆪𑆂 𑆱𑆢𑆳 𑆲𑆸𑆢𑆩𑇀𑆨𑆾𑆘𑆼  𑇅
𑆃𑆨𑆴𑆥𑆷𑆘𑆪𑆤𑇀𑆠𑆴 𑆪𑆁 𑆠𑆁 𑆖𑆴𑆤𑇀𑆩𑆪𑆩𑆳𑆤𑆤𑇀𑆢𑆨𑆽𑆫𑆮𑆁 𑆮𑆤𑇀𑆢𑆼 𑇆𑇓𑇆

आत्मीयविषयभोगैरिन्द्रियदेव्यः सदा हृदम्भोजे  ।
अभिपूजयन्ति यं तं चिन्मयमानन्दभैरवं वन्दे ॥३॥

Ātmīyaviṣayabhogairindriyadevyaḥ sadā hṛdambhoje  |
Abhipūjayanti yaṃ taṃ cinmayamānandabhairavaṃ vande || 3 ||

I praise (vande) Ānandabhairava (ānanda-bhairavam), (Who is) consisting of Consciousness (cit-mayam), (resting) always (sadā) in the Lotus Heart (hṛd-ambhoje), Him (tam), Whom (yam) the Goddesses of the senses (indriya-devyaḥ) adore (abhipūjayanti) by means of enjyoing sense objects (ātmīya-viṣaya-bhogaiḥ). || 3 ||

𑆪𑆢𑇀𑆣𑆵𑆧𑆬𑆼𑆤 𑆮𑆴𑆯𑇀𑆮𑆁 𑆨𑆑𑇀𑆠𑆳𑆤𑆳𑆁 𑆯𑆴𑆮𑆥𑆡𑆁 𑆨𑆳𑆠𑆴  𑇅
𑆠𑆩𑆲𑆩𑆮𑆣𑆳𑆤𑆫𑆷𑆥𑆁 𑆱𑆢𑇀𑆓𑆶𑆫𑆶𑆩𑆩𑆬𑆁 𑆱𑆢𑆳 𑆮𑆤𑇀𑆢𑆼 𑇆𑇔𑇆

यद्धीबलेन विश्वं भक्तानां शिवपथं भाति  ।
तमहमवधानरूपं सद्गुरुममलं सदा वन्दे ॥४॥

Yaddhībalena viśvaṃ bhaktānāṃ śivapathaṃ bhāti  |
Tamahamavadhānarūpaṃ sadgurumamalaṃ sadā vande || 4 ||

I forever (sadā) venerate (vande) the Spotless (amalam) Sadguru (sat-gurum), (Who is) That (tam) Nature of Attention to the Self (aham-avadhāna-rūpam) by which (yat) the world (viśvam) shines as (bhāti) the Pathway towards Śiva (śiva-patham) for the devoted ones (bhaktānām) by means of the Power of Wisdom (dhī-balena). || 4 ||

𑆇𑆢𑆪𑆳𑆮𑆨𑆳𑆱𑆖𑆫𑇀𑆮𑆟𑆬𑆵𑆬𑆁 𑆮𑆴𑆯𑇀𑆮𑆱𑇀𑆪 𑆪𑆳 𑆑𑆫𑆾𑆠𑇀𑆪𑆤𑆴𑆯𑆩𑇀  𑇅
𑆄𑆤𑆤𑇀𑆢𑆨𑆽𑆫𑆮𑆵𑆁 𑆠𑆳𑆁 𑆮𑆴𑆩𑆫𑇀𑆯𑆫𑆷𑆥𑆳𑆁 𑆃𑆲𑆁 𑆮𑆤𑇀𑆢𑆼 𑇆𑇕𑇆

उदयावभासचर्वणलीलं विश्वस्य या करोत्यनिशम्  ।
आनन्दभैरवीं तां विमर्शरूपां अहं वन्दे ॥५॥

Udayāvabhāsacarvaṇalīlaṃ viśvasya yā karotyaniśam  |
Ānandabhairavīṃ tāṃ vimarśarūpāṃ ahaṃ vande || 5 ||

I (aham) praise (vande) Ānandabhairavī (ānanda-bhairavīm), the (tām) Nature of Awareness (vimarśa-rūpām), Who (yā) uninterruptedly (aniśam) creates (karoti) the play of rising, shining and chewing --i.e. manifestation, maintenance and dissolution-- (udaya-avabhāsa-carvaṇa-līlam) of the world (viśvasya). || 5 ||

𑆃𑆫𑇀𑆖𑆪𑆠𑆴 𑆨𑆽𑆫𑆮𑆁 𑆪𑆳 𑆤𑆴𑆯𑇀𑆖𑆪𑆑𑆶𑆱𑆶𑆩𑆽𑆂 𑆱𑆶𑆫𑆼𑆯𑆥𑆠𑇀𑆫𑆱𑇀𑆡𑆳  𑇅
𑆥𑇀𑆫𑆟𑆩𑆳𑆩𑆴 𑆧𑆶𑆢𑇀𑆣𑆴𑆫𑆷𑆥𑆳𑆁 𑆧𑇀𑆫𑆲𑇀𑆩𑆳𑆟𑆵𑆁 𑆠𑆳𑆩𑆲𑆁 𑆱𑆠𑆠𑆩𑇀 𑇆𑇖𑇆

अर्चयति भैरवं या निश्चयकुसुमैः सुरेशपत्रस्था  ।
प्रणमामि बुद्धिरूपां ब्रह्माणीं तामहं सततम् ॥६॥

Arcayati bhairavaṃ yā niścayakusumaiḥ sureśapatrasthā  |
Praṇamāmi buddhirūpāṃ brahmāṇīṃ tāmahaṃ satatam || 6 ||

I (aham) forever (satatam) salute (praṇamāmi) Brahmāṇī (brahmāṇīm), the (tām) Nature of Intellect (buddhi-rūpām), Who (yā) worships (arcayati) Bhairava (bhairavam) by means of the flowers of certainty (niścaya-kusumaiḥ) resting in the Lotus Leaf of the Lord of the gods (sureśa-patra-sthā). || 6 ||

𑆑𑆶𑆫𑆶𑆠𑆼 𑆨𑆽𑆫𑆮𑆥𑆷𑆘𑆳𑆩𑆤𑆬𑆢𑆬𑆱𑇀𑆡𑆳𑆨𑆴𑆩𑆳𑆤𑆑𑆶𑆱𑆶𑆩𑆽𑆫𑇀𑆪𑆳  𑇅
𑆤𑆴𑆠𑇀𑆪𑆩𑆲𑆁𑆑𑆸𑆠𑆴𑆫𑆷𑆥𑆳𑆁 𑆮𑆤𑇀𑆢𑆼 𑆠𑆳𑆁 𑆯𑆳𑆩𑇀𑆨𑆮𑆵𑆩𑆩𑇀𑆧𑆳𑆩𑇀 𑇆𑇗𑇆

कुरुते भैरवपूजामनलदलस्थाभिमानकुसुमैर्या  ।
नित्यमहंकृतिरूपां वन्दे तां शाम्भवीमम्बाम् ॥७॥

Kurute bhairavapūjāmanaladalasthābhimānakusumairyā  |
Nityamahaṃkṛtirūpāṃ vande tāṃ śāmbhavīmambām || 7 ||

I always (nityam) praise (vande) Mother (ambām) Śāmbhavī (śāmbhavīm), the (tām) Nature of false-I (ahaṃkṛti-rūpām), Who (yā) performs (kurute) the worship of Bhairava (bhairava-pūjām) by means of the flowers of pride resting in the sparks (of Real I) (anala-dala-stha-abhimāna-kusumaiḥ). || 7 ||

𑆮𑆴𑆢𑆣𑆳𑆠𑆴 𑆨𑆽𑆫𑆮𑆳𑆫𑇀𑆖𑆳𑆁 𑆢𑆑𑇀𑆰𑆴𑆟𑆢𑆬𑆓𑆳 𑆮𑆴𑆑𑆬𑇀𑆥𑆑𑆶𑆱𑆶𑆩𑆽𑆫𑇀𑆪𑆳  𑇅
𑆤𑆴𑆠𑇀𑆪𑆁 𑆩𑆤𑆂 𑆱𑇀𑆮𑆫𑆷𑆥𑆳𑆁 𑆑𑆿𑆩𑆳𑆫𑆵𑆁 𑆠𑆳𑆩𑆲𑆁 𑆮𑆤𑇀𑆢𑆼 𑇆𑇘𑇆

विदधाति भैरवार्चां दक्षिणदलगा विकल्पकुसुमैर्या  ।
नित्यं मनः स्वरूपां कौमारीं तामहं वन्दे ॥८॥

Vidadhāti bhairavārcāṃ dakṣiṇadalagā vikalpakusumairyā  |
Nityaṃ manaḥ svarūpāṃ kaumārīṃ tāmahaṃ vande || 8 ||

I (aham) forever (nityam) venerate (vande) Kaumārī (kaumārīm), the (tām) Essential Nature (svarūpām) of Mind (manas), Who (yā) bestows (vidadhāti) the worshipping of Bhairava (bhairava-ārcām) by means of the flowers of thoughts (vikalpa-kusumaiḥ) pervading the petal of the south (dakṣiṇa-dalagā). || 8 ||

𑆤𑆽𑆫𑆸𑆠𑆢𑆬𑆓𑆳 𑆨𑆽𑆫𑆮𑆩𑆫𑇀𑆖𑆪𑆼𑆠𑆼𑆯𑆧𑇀𑆢𑆑𑆶𑆱𑆶𑆩𑆽𑆫𑇀𑆪𑆳  𑇅
𑆥𑇀𑆫𑆟𑆩𑆳𑆩𑆴 𑆯𑇀𑆫𑆶𑆠𑆴𑆫𑆷𑆥𑆳𑆁 𑆤𑆴𑆠𑇀𑆪𑆁 𑆠𑆳𑆁 𑆮𑆽𑆰𑇀𑆟𑆮𑆵𑆁 𑆯𑆑𑇀𑆠𑆴𑆩𑇀 𑇆𑇙𑇆

नैरृतदलगा भैरवमर्चयेतेशब्दकुसुमैर्या  ।
प्रणमामि श्रुतिरूपां नित्यं तां वैष्णवीं शक्तिम् ॥९॥

Nairṛtadalagā bhairavamarcayeteśabdakusumairyā  |
Praṇamāmi śrutirūpāṃ nityaṃ tāṃ vaiṣṇavīṃ śaktim || 9 ||

I always (nityam) salute (praṇamāmi) Vaiṣṇavī (vaiṣṇavīm), the Power (śaktim) that (tām) is the Nature of Hearing (śruti-rūpām), Who (yā) worships (arcayete) Bhairava (bhairavam) by means of the flowers of sound (śabda-kusumaiḥ) pervading the petal of the south-west (nairṛta-dalagā). || 9 ||

𑆥𑆯𑇀𑆖𑆴𑆩𑆢𑆴𑆓𑇀𑆢𑆬𑆱𑆁𑆱𑇀𑆡𑆳 𑆲𑆸𑆢𑆪𑆲𑆫𑆽𑆂 𑆱𑇀𑆥𑆫𑇀𑆯𑆑𑆶𑆱𑆶𑆩𑆽𑆫𑇀𑆪𑆳  𑇅
𑆠𑆾𑆰𑆪𑆠𑆴 𑆨𑆽𑆫𑇀𑆮𑆁 𑆠𑆳𑆁 𑆠𑇀𑆮𑆓𑇀𑆫𑆷𑆥𑆣𑆫𑆳𑆁 𑆤𑆩𑆳𑆩𑆴 𑆮𑆳𑆫𑆳𑆲𑆵𑆩𑇀 𑇆𑇑𑇐𑇆

पश्चिमदिग्दलसंस्था हृदयहरैः स्पर्शकुसुमैर्या  ।
तोषयति भैर्वं तां त्वग्रूपधरां नमामि वाराहीम् ॥१०॥

Paścimadigdalasaṃsthā hṛdayaharaiḥ sparśakusumairyā  |
Toṣayati bhairvaṃ tāṃ tvagrūpadharāṃ namāmi vārāhīm || 10 ||

I bow down (namāmi) to Vārāhī (vārāhīm), possessing the nature of skin (tvak-rūpa-dharām…tām), Who (yā) appeases (toṣayati) Bhairava (bhairvam) by means of the flowers of touch (sparśa-kusumaiḥ) (which is) ravishing to the heart (hṛdaya-haraiḥ) remaining in the petal of the west (paścima-digdala-saṃsthā). || 10 ||

𑆮𑆫𑆠𑆫𑆫𑆷𑆥𑆮𑆴𑆯𑆼𑆰𑆽𑆫𑇀𑆩𑆳𑆫𑆶𑆠𑆢𑆴𑆓𑇀𑆢𑆬𑆤𑆴𑆰𑆟𑇀𑆟𑆢𑆼𑆲𑆳 𑆪𑆳  𑇅
𑆥𑆷𑆘𑆪𑆠𑆴 𑆨𑆽𑆫𑆮𑆁 𑆠𑆳𑆩𑆴𑆤𑇀𑆢𑇀𑆫𑆳𑆟𑆵𑆁 𑆢𑆸𑆑𑇀𑆠𑆤𑆶𑆁 𑆮𑆤𑇀𑆢𑆼 𑇆𑇑𑇑𑇆

वरतररूपविशेषैर्मारुतदिग्दलनिषण्णदेहा या  ।
पूजयति भैरवं तामिन्द्राणीं दृक्तनुं वन्दे ॥११॥

Varatararūpaviśeṣairmārutadigdalaniṣaṇṇadehā yā  |
Pūjayati bhairavaṃ tāmindrāṇīṃ dṛktanuṃ vande || 11 ||

I extol (vande) Indrāṇī (indrāṇīm), the (tām) Embodiment of Sight (dṛk-tanum), Who (yā) worships (pūjayati) Bhairava (bhairavam) by means of the manifoldness of the most excellent forms (varatara-rūpa-viśeṣaiḥ), having its form seated in the petal of the northwest --lit. belonging to the ’Mārut’-s, the Gods of Wind-- (māruta-digdala-niṣaṇṇa-dehā).  || 11 ||

𑆣𑆤𑆥𑆠𑇀𑆠𑆴𑆑𑆴𑆱𑆬𑆪𑆤𑆴𑆬𑆪𑆳 𑆪𑆳 𑆤𑆴𑆠𑇀𑆪𑆁 𑆮𑆴𑆮𑆴𑆣𑆰𑆝𑇀𑆫𑆱𑆳𑆲𑆳𑆫𑆽𑆂  𑇅
𑆥𑆷𑆘𑆪𑆠𑆴 𑆨𑆽𑆫𑆮𑆁 𑆠𑆳𑆁 𑆘𑆴𑆲𑇀𑆮𑆳𑆨𑆴𑆒𑇀𑆪𑆳𑆁 𑆤𑆩𑆳𑆩𑆴 𑆖𑆳𑆩𑆶𑆟𑇀𑆝𑆳𑆩𑇀 𑇆𑇑𑇒𑇆

धनपत्तिकिसलयनिलया या नित्यं विविधषड्रसाहारैः  ।
पूजयति भैरवं तां जिह्वाभिख्यां नमामि चामुण्डाम् ॥१२॥

Dhanapattikisalayanilayā yā nityaṃ vividhaṣaḍrasāhāraiḥ  |
Pūjayati bhairavaṃ tāṃ jihvābhikhyāṃ namāmi cāmuṇḍām || 12 ||

I praise (namāmi) Cāmuṇḍā (cāmuṇḍām), (Who is) said to be the Tongue (tām…jihva-abhikhyām), Which (yā) always (nityam) worships (pūjayati) Bhairava (bhairavam) by means of being delighted by the varieties of the six tastes (vividha-ṣaṣ-rasā-hāraiḥ), inhabiting the sprout of the lord of treasure --i.e. Kubera, the Guardian of the North-- (dhana-patti-kisalaya-nilayā).  || 12 ||

𑆆𑆯𑆢𑆬𑆱𑇀𑆡𑆳 𑆨𑆽𑆫𑆮𑆩𑆫𑇀𑆖𑆪𑆠𑆼 𑆥𑆫𑆴𑆩𑆬𑆽𑆫𑇀𑆮𑆴𑆖𑆴𑆠𑇀𑆫𑆽𑆫𑇀𑆪𑆳  𑇅
𑆥𑇀𑆫𑆟𑆩𑆳𑆩𑆴 𑆱𑆫𑇀𑆮𑆢𑆳 𑆠𑆳𑆁 𑆔𑇀𑆫𑆳𑆟𑆳𑆨𑆴𑆒𑇀𑆪𑆳𑆁 𑆩𑆲𑆳𑆬𑆑𑇀𑆰𑇀𑆩𑆵𑆩𑇀 𑇆𑇑𑇓𑇆

ईशदलस्था भैरवमर्चयते परिमलैर्विचित्रैर्या  ।
प्रणमामि सर्वदा तां घ्राणाभिख्यां महालक्ष्मीम् ॥१३॥

Īśadalasthā bhairavamarcayate parimalairvicitrairyā  |
Praṇamāmi sarvadā tāṃ ghrāṇābhikhyāṃ mahālakṣmīm || 13 ||

I forever bow to (sarvadā…praṇamāmi) Mahālakṣmī (mahā-lakṣmīm), known as Scent (tām…ghrāṇa-abhikhyām), Who (yā) praises (arcayate) Bhairava (bhairavam) by means of various (vicitraiḥ) fragrances (parimalaiḥ), abiding in the petal of Īśa --i.e. Northeast-- (īśa-dala-sthā). || 13 ||

𑆰𑆝𑇀𑆢𑆫𑇀𑆯𑆤𑆼𑆰𑆶 𑆥𑆷𑆘𑇀𑆪𑆁 𑆰𑆛𑇀𑆠𑇀𑆫𑆴𑆩𑇀𑆯𑆠𑇀𑆠𑆠𑇀𑆠𑇀𑆮𑆱𑆁𑆮𑆬𑆴𑆠𑆩𑇀  𑇅
𑆄𑆠𑇀𑆩𑆳𑆨𑆴𑆒𑇀𑆪𑆁 𑆱𑆠𑆠𑆁 𑆑𑇀𑆰𑆼𑆠𑇀𑆫𑆥𑆠𑆴𑆁 𑆱𑆴𑆢𑇀𑆣𑆴𑆢𑆁 𑆮𑆤𑇀𑆢𑆼 𑇆𑇑𑇔𑇆

षड्दर्शनेषु पूज्यं षट्त्रिम्शत्तत्त्वसंवलितम्  ।
आत्माभिख्यं सततं क्षेत्रपतिं सिद्धिदं वन्दे ॥१४॥

Ṣaḍdarśaneṣu pūjyaṃ ṣaṭtrimśattattvasaṃvalitam  |
Ātmābhikhyaṃ satataṃ kṣetrapatiṃ siddhidaṃ vande || 14 ||

I always (satatam) venerate (vande) Kṣetrapati (kṣetrapatim), known as the Self (ātmā-abhikhyam), the bestower of Success (siddhidam), surrounded by the thirtysix tattva-s (ṣaṭ-trimśat-tattva-saṃvalitam), the One to be adored (pūjyam) in the six philosophical systems (ṣaṣ-darśaneṣu). || 14 ||

𑆱𑆁𑆱𑇀𑆦𑆶𑆫𑆢𑆤𑆶𑆨𑆮𑆱𑆳𑆫𑆁 𑆱𑆫𑇀𑆮𑆳𑆤𑇀𑆠𑆂 𑆱𑆠𑆠𑆱𑆤𑇀𑆤𑆴𑆲𑆴𑆠𑆩𑇀  𑇅
𑆤𑆿𑆩𑆴 𑆱𑆢𑆾𑆢𑆴𑆠𑆩𑆴𑆠𑇀𑆡𑆁 𑆤𑆴𑆘𑆢𑆼𑆲𑆓𑆢𑆼𑆮𑆠𑆳𑆖𑆑𑇀𑆫𑆩𑇀 𑇆𑇑𑇕𑇆

संस्फुरदनुभवसारं सर्वान्तः सततसन्निहितम्  ।
नौमि सदोदितमित्थं निजदेहगदेवताचक्रम् ॥१५॥

Saṃsphuradanubhavasāraṃ sarvāntaḥ satatasannihitam  |
Naumi sadoditamitthaṃ nijadehagadevatācakram || 15 ||

This way (ittham) I praise (naumi) the always vibrating (saṃsphurat), always (sadā) rising (uditam), always present, (satata-sannihitam) transcendental --lit. at the end of everything-- (sarvāntaḥ) Wheel of the Deities innately pervading the body (nija-dehaga-devatā-cakram), as It is the Essence of perception (anubhava-sāram). || 15 ||

𑇆𑆅𑆠𑆴 𑆯𑇀𑆫𑆵𑆢𑆼𑆲𑆱𑇀𑆡𑆢𑆼𑆮𑆠𑆳𑆖𑆑𑇀𑆫𑆱𑇀𑆠𑆾𑆠𑇀𑆫𑆁 𑆯𑇀𑆫𑆵𑆩𑆢𑆨𑆴𑆤𑆮𑆓𑆶𑆥𑇀𑆠𑆥𑆳𑆢𑆮𑆴𑆫𑆖𑆴𑆠𑆩𑇀𑇆

॥इति श्रीदेहस्थदेवताचक्रस्तोत्रं श्रीमदभिनवगुप्तपादविरचितम्॥

 || iti śrīdehasthadevatācakrastotraṃ śrīmadabhinavaguptapādaviracitam ||

 || This (iti) is the venerable ‘Dehasthadevatācakrastotram’ or the ‘Hymn about the Wheel of the Deities of the Senses resting in one's body’ (śrī-deha-stha-devatā-cakra-stotram) written by most venerable Abhinavagupta (śrīmat-abhinavagupta-pāda-viracitam). ||

loading...