Mahānaya

Bodhapañcadaśikā

Fifteen verses on Consciousness

Abhinavaguptaḥ

𑆃𑆤𑆱𑇀𑆠𑆩𑆴𑆠𑆨𑆳𑆫𑆷𑆥𑆱𑇀𑆠𑆼𑆘𑆱𑆳𑆁 𑆠𑆩𑆱𑆳𑆩𑆥𑆴  𑇅
𑆪 𑆍𑆑𑆾𑇁 𑆤𑇀𑆠𑆫𑇀𑆪𑆢𑆤𑇀𑆠𑆯𑇀𑆖 𑆠𑆼𑆘𑆳𑆁𑆱𑆴 𑆖 𑆠𑆩𑆳𑆁𑆱𑆴 𑆖 𑇆𑇑𑇆

𑆱 𑆍𑆮 𑆱𑆫𑇀𑆮𑆨𑆷𑆠𑆳𑆤𑆳𑆁 𑆱𑇀𑆮𑆨𑆳𑆮𑆂 𑆥𑆫𑆩𑆼𑆯𑇀𑆮𑆫𑆂  𑇅
𑆨𑆳𑆮𑆘𑆳𑆠𑆁 𑆲𑆴 𑆠𑆱𑇀𑆪𑆽𑆮 𑆯𑆑𑇀𑆠𑆴𑆫𑆵𑆯𑇀𑆮𑆫𑆠𑆳𑆩𑆪𑆵 𑇆𑇒𑇆

अनस्तमितभारूपस्तेजसां तमसामपि  ।
य एकोऽ न्तर्यदन्तश्च तेजांसि च तमांसि च ॥१॥

स एव सर्वभूतानां स्वभावः परमेश्वरः  ।
भावजातं हि तस्यैव शक्तिरीश्वरतामयी ॥२॥

anastamitabhārūpastejasāṃ tamasāmapi  |
ya eko' ntaryadantaśca tejāṃsi ca tamāṃsi ca || 1 ||

sa eva sarvabhūtānāṃ svabhāvaḥ parameśvaraḥ  |
bhāvajātaṃ hi tasyaiva śaktirīśvaratāmayī || 2 ||

The Solitary One (ekaḥ), Who (yaḥ) is the Nature of Infinite Light (anastamita-bhārūpaḥ) in both light (tejasām) and (api) darkness (tamasām), as (He) is internal (antaḥ), (but also) keeps light and darkness internally (yat…antaḥ…ca…ca…ca…tejāṃsi…tamāṃsi), is only (eva) the (saḥ) Supreme Lord (parama-īśvaraḥ), the Essential Nature (svabhāvaḥ) of all the living beings (sarva-bhūtānām). And (hi) Creation (bhāvajātam) is only His Power (tasya…eva…śaktiḥ), composed of Lordship (īśvaratā-mayī). || 1 - 2 ||

𑆯𑆑𑇀𑆠𑆴𑆯𑇀𑆖 𑆯𑆑𑇀𑆠𑆴𑆩𑆢𑇀𑆫𑆷𑆥𑆳𑆢𑇀𑆮𑇀𑆪𑆠𑆴𑆫𑆼𑆑𑆩𑇀 𑆤 𑆮𑆳𑆚𑇀𑆗𑆠𑆴  𑇅
𑆠𑆳𑆢𑆳𑆠𑇀𑆩𑇀𑆪𑆩𑆤𑆪𑆾𑆫𑇀𑆤𑆴𑆠𑇀𑆪𑆁 𑆮𑆲𑇀𑆤𑆴𑆢𑆳𑆲𑆴𑆑𑆪𑆾𑆫𑆴𑆮 𑇆𑇓𑇆

शक्तिश्च शक्तिमद्रूपाद्व्यतिरेकम् न वाञ्छति  ।
तादात्म्यमनयोर्नित्यं वह्निदाहिकयोरिव ॥३॥

śaktiśca śaktimadrūpādvyatirekam na vāñchati  |
tādātmyamanayornityaṃ vahnidāhikayoriva || 3 ||

And (ca) the Power or Śakti (śaktiḥ) assumes no separation (vyatirekam…na…vāñchati) from Her Holder --i.e. from Śiva-- (śaktimat-rūpāt). They (anayoḥ) are perpetually (nityam) the same (tādātmyam) like (iva) fire and heat (vahni-dāhikayoḥ). || 3 ||

𑆱 𑆍𑆮 𑆨𑆽𑆫𑆮𑆾 𑆢𑆼𑆮𑆾 𑆘𑆓𑆢𑇀𑆨𑆫𑆟𑆬𑆑𑇀𑆰𑆟𑆂  𑇅
𑆱𑇀𑆮𑆳𑆠𑇀𑆩𑆳𑆢𑆉𑆯𑆼 𑆱𑆩𑆓𑇀𑆫𑆁 𑆲𑆴 𑆪𑆖𑇀𑆗𑆑𑇀𑆠𑇀𑆪𑆳 𑆥𑇀𑆫𑆠𑆴𑆧𑆴𑆩𑇀𑆧𑆴𑆠𑆩𑇀 𑇆𑇔𑇆

स एव भैरवो देवो जगद्भरणलक्षणः  ।
स्वात्मादऋशे समग्रं हि यच्छक्त्या प्रतिबिम्बितम् ॥४॥

sa eva bhairavo devo jagadbharaṇalakṣaṇaḥ  |
svātmādaṛśe samagraṃ hi yacchaktyā pratibimbitam || 4 ||

The (saḥ) God (devaḥ) is only (eva) Bhairava (bhairavaḥ), the Maintainer of the world (jagat-bharaṇa-lakṣaṇaḥ), and (hi) everything (samagram) which (yat) is reflected (pratibimbitam) by Śakti (śaktyā) (appears) in the mirror of His own Self (svātmā-ādarśe). || 4 ||

𑆠𑆱𑇀𑆪𑆽𑆮𑆽𑆰𑆳 𑆥𑆫𑆳 𑆢𑆼𑆮𑆵 𑆱𑇀𑆮𑆫𑆷𑆥𑆳𑆩𑆫𑇀𑆯𑆤𑆾𑆠𑇀𑆱𑆶𑆑𑆳  𑇅
𑆥𑆷𑆫𑇀𑆟𑆠𑇀𑆮𑆁 𑆱𑆫𑇀𑆮𑆨𑆳𑆮𑆼𑆰𑆶 𑆪𑆱𑇀𑆪𑆳 𑆤𑆳𑆬𑇀𑆥𑆁 𑆤 𑆖𑆳𑆣𑆴𑆑𑆩𑇀 𑇆𑇕𑇆

तस्यैवैषा परा देवी स्वरूपामर्शनोत्सुका  ।
पूर्णत्वं सर्वभावेषु यस्या नाल्पं न चाधिकम् ॥५॥

tasyaivaiṣā parā devī svarūpāmarśanotsukā  |
pūrṇatvaṃ sarvabhāveṣu yasyā nālpaṃ na cādhikam || 5 ||

This (eṣā) Supreme (parā) Goddess (devī) belongs only to Him (tasya…eva), (and She) is eager to be aware of His Essential Nature (svarūpa-āmarśana-utsukā). Her (yasyāḥ) Fullness (pūrṇatvam) in all beings (sarva-bhāveṣu) is not (na) ‘less’ (alpam) and (ca) not (na) ‘more’ (adhikam). || 5 ||

𑆍𑆰 𑆢𑆼𑆮𑆾𑇁 𑆤𑆪𑆳 𑆢𑆼𑆮𑇀𑆪𑆳 𑆤𑆴𑆠𑇀𑆪𑆁 𑆑𑇀𑆫𑆵𑆝𑆳𑆫𑆱𑆾𑆠𑇀𑆱𑆶𑆑𑆂  𑇅
𑆮𑆴𑆖𑆴𑆠𑇀𑆫𑆳𑆤𑇀𑆱𑆸𑆰𑇀𑆛𑆴𑆱𑆁𑆲𑆳𑆫𑆳𑆤𑇀𑆮𑆴𑆣𑆠𑇀𑆠𑆼 𑆪𑆶𑆓𑆥𑆢𑇀𑆮𑆴𑆨𑆶𑆂 𑇆𑇖𑇆

एष देवोऽ नया देव्या नित्यं क्रीडारसोत्सुकः  ।
विचित्रान्सृष्टिसंहारान्विधत्ते युगपद्विभुः ॥६॥

eṣa devo' nayā devyā nityaṃ krīḍārasotsukaḥ  |
vicitrānsṛṣṭisaṃhārānvidhatte yugapadvibhuḥ || 6 ||

This (eṣaḥ) God (devaḥ) constantly (nityam) enjoys the Taste of Play (krīḍā-rasa-utsukaḥ) through this (anayā) Goddess (devyā). (Along with Her, He) pervades everything (vibhuḥ) while (yugapat) (He) performs (vidhatte) the various acts (vicitrān) of Manifestation and Withdrawal (sṛṣṭi-saṃhārān). || 6 ||

𑆃𑆠𑆴𑆢𑆶𑆫𑇀𑆔𑆛𑆑𑆳𑆫𑆴𑆠𑇀𑆮𑆩𑆱𑇀𑆪𑆳𑆤𑆶𑆠𑇀𑆠𑆫𑆩𑆼𑆮 𑆪𑆠𑇀  𑇅
𑆍𑆠𑆢𑆼𑆮 𑆱𑇀𑆮𑆠𑆤𑇀𑆠𑇀𑆫𑆠𑇀𑆮𑆩𑆽𑆱𑇀𑆮𑆫𑇀𑆪𑆁 𑆧𑆾𑆣𑆫𑆷𑆥𑆠𑆳 𑇆𑇗𑇆

अतिदुर्घटकारित्वमस्यानुत्तरमेव यत्  ।
एतदेव स्वतन्त्रत्वमैस्वर्यं बोधरूपता ॥७॥

atidurghaṭakāritvamasyānuttarameva yat  |
etadeva svatantratvamaisvaryaṃ bodharūpatā || 7 ||

His (asya) Acts are performed only by Him and no other entity (ati-durghaṭa-kāritvam). This means (yat): (His) Doership is Absolute (anuttaram…eva), (and) only (eva) this (etat) is Freedom (svatantratvam) (or) Sovereignty (aisvaryam), (and) Intelligence (bodha-rūpatā). || 7 ||

𑆥𑆫𑆴𑆖𑇀𑆗𑆴𑆤𑇀𑆤𑆥𑇀𑆫𑆑𑆳𑆯𑆠𑇀𑆮𑆁 𑆘𑆝𑆱𑇀𑆪 𑆑𑆴𑆬 𑆬𑆑𑇀𑆰𑆟𑆩𑇀  𑇅
𑆘𑆝𑆳𑆢𑇀𑆮𑆴𑆬𑆑𑇀𑆰𑆟𑆾 𑆧𑆾𑆣𑆾 𑆪𑆠𑆾 𑆤 𑆥𑆫𑆴𑆩𑆵𑆪𑆠𑆼 𑇆𑇘𑇆

परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम्  ।
जडाद्विलक्षणो बोधो यतो न परिमीयते ॥८॥

paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam  |
jaḍādvilakṣaṇo bodho yato na parimīyate || 8 ||

It is well known that the (apparently) limited or divided condition of Light (paricchinna-prakāśatvam) belongs (lakṣaṇam) to the coagulated (state) (jaḍasya). Bodha or Consciousness (bodhaḥ) is different (vilakṣaṇaḥ) from that coagulated state (jaḍāt), since (yataḥ) (It) cannot be measured (na…parimīyate).  || 8 ||

𑆍𑆮𑆩𑆱𑇀𑆪 𑆱𑇀𑆮𑆠𑆤𑇀𑆠𑇀𑆫𑆱𑇀𑆪 𑆤𑆴𑆘𑆯𑆑𑇀𑆠𑇀𑆪𑆶𑆥𑆨𑆼𑆢𑆴𑆤𑆂  𑇅
𑆱𑇀𑆮𑆳𑆠𑇀𑆩𑆓𑆳𑆂 𑆱𑆸𑆰𑇀𑆛𑆴𑆱𑆁𑆲𑆳𑆫𑆳𑆂 𑆱𑇀𑆮𑆫𑆷𑆥𑆠𑇀𑆮𑆼𑆤 𑆱𑆁𑆱𑇀𑆡𑆴𑆠𑆳𑆂 𑇆𑇙𑇆

एवमस्य स्वतन्त्रस्य निजशक्त्युपभेदिनः  ।
स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस्थिताः ॥९॥

evamasya svatantrasya nijaśaktyupabhedinaḥ  |
svātmagāḥ sṛṣṭisaṃhārāḥ svarūpatvena saṃsthitāḥ || 9 ||

This way (evam), due to His (asya) Freedom (svatantrasya) (, Which) subdivides through His own Śakti (nija-śakti-upabhedinaḥ), exist (saṃsthitāḥ) the Manifestation and Withdrawal (of the world) (sṛṣṭi-saṃhārāḥ) (, which) rest in His own Self (svātmagāḥ) through His Essential Nature (svarūpatvena). || 9 ||

𑆠𑆼𑆰𑆶 𑆮𑆽𑆖𑆴𑆠𑇀𑆫𑇀𑆪𑆩𑆠𑇀𑆪𑆤𑇀𑆠𑆩𑆷𑆫𑇀𑆣𑇀𑆮𑆳𑆣𑆱𑇀𑆠𑆴𑆫𑇀𑆪𑆓𑆼𑆮 𑆪𑆠𑇀  𑇅
𑆨𑆶𑆮𑆤𑆳𑆤𑆴 𑆠𑆢𑆁𑆯𑆳𑆯𑇀𑆖 𑆱𑆶𑆒𑆢𑆶𑆂𑆒𑆩𑆠𑆴𑆯𑇀𑆖 𑆪𑆳 𑇆𑇑𑇐𑇆

तेषु वैचित्र्यमत्यन्तमूर्ध्वाधस्तिर्यगेव यत्  ।
भुवनानि तदंशाश्च सुखदुःखमतिश्च या ॥१०॥

teṣu vaicitryamatyantamūrdhvādhastiryageva yat  |
bhuvanāni tadaṃśāśca sukhaduḥkhamatiśca yā || 10 ||

In them (teṣu), various (vaicitryam) endless (atyantam) (manifestations take place) in the upper plane, in the lower plane (ūrdhva-adhaḥ) (and) on both sides (tiryag…eva), and (ca) its portions (tat-aṃśāḥ) are the worlds (bhuvanāni), and (ca) experience of pleasure and pain (exists in them) (sukha-duḥkha-matiḥ…yā).  || 10 ||

𑆪𑆢𑆼𑆠𑆱𑇀𑆪𑆳𑆥𑆫𑆴𑆘𑇀𑆚𑆳𑆤𑆁 𑆠𑆠𑇀𑆱𑇀𑆮𑆳𑆠𑆤𑇀𑆠𑇀𑆫𑇀𑆪𑆁 𑆲𑆴 𑆮𑆫𑇀𑆟𑆴𑆠𑆩𑇀  𑇅
𑆱 𑆍𑆮 𑆒𑆬𑆶 𑆱𑆁𑆱𑆳𑆫𑆾 𑆩𑆷𑆝𑆳𑆤𑆳𑆁 𑆪𑆾 𑆮𑆴𑆨𑆵𑆰𑆑𑆂 𑇆𑇑𑇑𑇆

यदेतस्यापरिज्ञानं तत्स्वातन्त्र्यं हि वर्णितम्  ।
स एव खलु संसारो मूडानां यो विभीषकः ॥११॥

yadetasyāparijñānaṃ tatsvātantryaṃ hi varṇitam  |
sa eva khalu saṃsāro mūḍānāṃ yo vibhīṣakaḥ || 11 ||

The lack of understanding (aparijñānam) this (etasya) is also (hi) His Freedom (tat-svātantryam), which (yat) (lack of understanding) is called (varṇitam) saṃsāra (saṃsāraḥ), which (yaḥ) is (saḥ…eva…khalu) frightening (vibhīṣakaḥ) to the deluded ones (mūḍānām). || 11 ||

𑆠𑆠𑇀𑆥𑇀𑆫𑆱𑆳𑆢𑆫𑆱𑆳𑆢𑆼𑆮 𑆓𑆶𑆫𑇀𑆮𑆳𑆓𑆩𑆠 𑆍𑆮 𑆮𑆳  𑇅
𑆯𑆳𑆱𑇀𑆠𑇀𑆫𑆳𑆢𑇀𑆮𑆳 𑆥𑆫𑆩𑆼𑆯𑆱𑇀𑆪 𑆪𑆱𑇀𑆩𑆳𑆠𑇀𑆑𑆱𑇀𑆩𑆳𑆢𑆶𑆥𑆳𑆓𑆠𑆩𑇀 𑇆𑇑𑇒𑇆

𑆪𑆠𑇀𑆠𑆠𑇀𑆠𑇀𑆮𑆱𑇀𑆪 𑆥𑆫𑆴𑆘𑇀𑆚𑆳𑆤𑆁 𑆱 𑆩𑆾𑆑𑇀𑆰𑆂 𑆥𑆫𑆩𑆼𑆯𑆠𑆂  𑇅
𑆠𑆠𑇀𑆥𑆷𑆫𑇀𑆟𑆠𑇀𑆮𑆁 𑆥𑇀𑆫𑆧𑆶𑆢𑇀𑆣𑆳𑆤𑆳𑆁 𑆘𑆵𑆮𑆤𑇀𑆩𑆶𑆑𑇀𑆠𑆴𑆯𑇀𑆖 𑆱𑆳 𑆱𑇀𑆩𑆸𑆠𑆳 𑇆𑇑𑇓𑇆

तत्प्रसादरसादेव गुर्वागमत एव वा  ।
शास्त्राद्वा परमेशस्य यस्मात्कस्मादुपागतम् ॥१२॥

यत्तत्त्वस्य परिज्ञानं स मोक्षः परमेशतः  ।
तत्पूर्णत्वं प्रबुद्धानां जीवन्मुक्तिश्च सा स्मृता ॥१३॥

tatprasādarasādeva gurvāgamata eva vā  |
śāstrādvā parameśasya yasmātkasmādupāgatam || 12 ||

yattattvasya parijñānaṃ sa mokṣaḥ parameśataḥ  |
tatpūrṇatvaṃ prabuddhānāṃ jīvanmuktiśca sā smṛtā || 13 ||

From the Taste of His Favour (tat-prasāda-rasāt…eva), or (vā) from the Guru’s Revelation (guru-āgamataḥ) or (vā) from the Scriptures (śāstrāt) of the Supreme Lord (parameśasya) (received) in any way (yasmāt…kasmāt), Perfect Understanding (parijñānam) of Reality (tattvasya) takes place (upāgatam) which (yat) is Mokṣa or Liberation (saḥ…mokṣaḥ). It (tat) is the Perfect Condition (tat pūrṇatvam) of the Supreme Lord (parama-īśataḥ) (realized by) Awakened Ones (prabuddhānām), and (ca) It (sā) is called (smṛtā) Jīvanmukti or Liberation in life (jīvanmuktiḥ). || 12 - 13 ||

𑆍𑆠𑆿 𑆧𑆤𑇀𑆣𑆮𑆴𑆩𑆾𑆑𑇀𑆰𑆿 𑆖 𑆥𑆫𑆩𑆼𑆯𑆱𑇀𑆮𑆫𑆷𑆥𑆠𑆂  𑇅
𑆤 𑆨𑆴𑆢𑇀𑆪𑆼𑆠𑆼 𑆤 𑆨𑆼𑆢𑆾 𑆲𑆴 𑆠𑆠𑇀𑆠𑇀𑆮𑆠𑆂 𑆥𑆫𑆩𑆼𑆯𑇀𑆮𑆫𑆼 𑇆𑇑𑇔𑇆

एतौ बन्धविमोक्षौ च परमेशस्वरूपतः  ।
न भिद्येते न भेदो हि तत्त्वतः परमेश्वरे ॥१४॥

etau bandhavimokṣau ca parameśasvarūpataḥ  |
na bhidyete na bhedo hi tattvataḥ parameśvare || 14 ||

Moreover (ca), this (pair called) (etau) ‘bondage’ and ‘liberation’ (bandha-vimokṣau) is not (na) different (bhidyete) from the Essential Nature of the Supreme Lord (parama-īśa-sva-rūpataḥ), (since) no (na) duality (bhedaḥ…hi) (exists) in the Supreme Lord (parama-īśvare), in real sense (tattvataḥ). || 14 ||

𑆅𑆠𑇀𑆡𑆩𑆴𑆖𑇀𑆗𑆳𑆑𑆬𑆳𑆘𑇀𑆚𑆳𑆤𑆯𑆑𑇀𑆠𑆴𑆯𑆷𑆬𑆳𑆩𑇀𑆧𑆶𑆘𑆳𑆯𑇀𑆫𑆴𑆠𑆂  𑇅
𑆨𑆽𑆫𑆮𑆂 𑆱𑆫𑇀𑆮𑆨𑆳𑆮𑆳𑆤𑆳𑆁 𑆱𑇀𑆮𑆨𑆳𑆮𑆂 𑆥𑆫𑆴𑆯𑆵𑆬𑇀𑆪𑆠𑆼 𑇆𑇑𑇕𑇆

इत्थमिच्छाकलाज्ञानशक्तिशूलाम्बुजाश्रितः  ।
भैरवः सर्वभावानां स्वभावः परिशील्यते ॥१५॥

itthamicchākalājñānaśaktiśūlāmbujāśritaḥ  |
bhairavaḥ sarvabhāvānāṃ svabhāvaḥ pariśīlyate || 15 ||

This way (ittham), Bhairava (bhairavaḥ), the Essential Nature (svabhāvaḥ) of everything and everyone (sarva-bhāvānām) is to be meditated upon (pariśīlyate) (as) Resting on the Threefold Lotus of Icchā, Jñāna and Kriyā Śakti-s (icchā-kalā-jñāna-śakti-śūla-ambuja-āśritaḥ). || 15 ||

𑆱𑆶𑆑𑆶𑆩𑆳𑆫𑆩𑆠𑆵𑆤𑇀𑆯𑆴𑆰𑇀𑆪𑆳𑆤𑇀𑆥𑇀𑆫𑆧𑆾𑆣𑆪𑆴𑆠𑆶𑆩𑆚𑇀𑆘𑆱𑆳  𑇅
𑆅𑆩𑆼𑇁 𑆨𑆴𑆤𑆮𑆓𑆶𑆥𑇀𑆠𑆼𑆤 𑆯𑇀𑆬𑆾𑆑𑆳𑆂 𑆥𑆚𑇀𑆖𑆢𑆯𑆾𑆢𑆴𑆠𑆳𑆂𑇆

सुकुमारमतीन्शिष्यान्प्रबोधयितुमञ्जसा  ।
इमेऽ भिनवगुप्तेन श्लोकाः पञ्चदशोदिताः॥

sukumāramatīnśiṣyānprabodhayitumañjasā  |
ime' bhinavaguptena ślokāḥ pañcadaśoditāḥ ||

I, Abhinavagupta (wrote) (abhinavaguptena) these (ime) fifteen verses (pañca-daś-uditāḥ…ślokāḥ) to disciples (śiṣyān) with weak understanding (sukumāra-matīn) to illuminate (them) (prabodhayitum) immediately (añjasā). ||

𑆯𑇀𑆫𑆵𑆧𑆾𑆣𑆥𑆚𑇀𑆖𑆢𑆯𑆴𑆑𑆳 𑆱𑆩𑆳𑆥𑇀𑆠𑆳

श्रीबोधपञ्चदशिका समाप्ता

śrībodhapañcadaśikā samāptā

 || Venerable Bodhapañcadāśikā or Fifteen verses on Consciousness (śrī-bodha-pañca-daśikā) is finished (samāptā) ||

Sanskrit source:

Göttingen Register of Electronic Texts in Indian Languages

Transliteration: Dott. Marino Faliero, July 1998

loading...